SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६॥ तब हालिकस्य पुत्रीसमर्पणेच्छाऽऽसीत् तदा कथं वयमाकार्य हेपिताः, कनकशेखरेणोक्तं नाऽयं ममात्राऽपराधः, यत्रेच्छया पुत्री वरं वृणीते तत्र किमयुक्तं ? एतत् श्रुत्वा सर्वेऽपि कुपितास्ताम्रवदना उदायुधा रणसिंहमुपवेष्टयामासुः कथितं च तैः रे रंक ! त्वं कोऽसि ? किं तव कुलं ? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथाऽपि भवतां विश्वासो नायाति । ततः सङ्ग्रामकरणेन मम कुलपरीक्षा भविष्यति । इति श्रुत्वा सर्वेऽपि योद्धुं सज्जीभूताः, रणसिंहोऽपि हलमादाय धावति स्म, परस्परं युद्धे जायमाने देवप्रभावेण हलप्रहाराज्जर्जरीभूता नष्टाश्च सर्वेऽपि राजानः, तद् दृष्ट्वा चमत्कृतान्तःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृतं, प्रकाशय निजस्वरूपं । तदैव यक्षेण प्रत्यक्षीभूय सर्वमपि रणसिंहकुमारचरितं निरूपितं । तत् श्रुत्वा कनकशेखरोऽतीव हृष्टो, महताडम्बरेण च पुत्री विवाहिता । नपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास, ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या सार्द्धं विषयसुखमनुभवन् स सुन्दरकौटुम्बिकं समाकार्य उचितराज्यकार्याधिकारिणं चकार । एतस्मिन्नवसरे सोमानाम्यां महापुर्यां पुरुषोत्तमनामा नृपस्तद्गृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपभगिनीसुता, तया सर्वमपि कनकवतीपाणिग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे अथश्रीरमसिंहचरित्रं प्रारभ्यते ॥६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy