SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अथनीरणसिंहचरित्रं ___प्रारभ्यते ॥५॥ तहि तस्मै भावपूर्वकं दत्त्वा पश्चात्यारणकं करोमि । इति यावचिन्तयति तावदतिविद्वयं भाग्यवशतस्तत्र समागतं, तच्चरणयोर्निपत्य तेन तस्मै शुद्धानं दत्तं, मनस्यतीवानन्दस्तस्य समभूत्। धन्योऽहं यदस्मिन्नवसरे साधुदर्शनं जातं तद्भक्तिश्च, तन्माहात्म्याचिन्तामणिनामा यक्षः प्रत्यक्षीभूय तमुवाच हे वत्स! त्वदीयसत्त्वं दृष्ट्वाऽहं तुष्टस्ततो वृणीष्व वरं, रणसिंहेनोक्तं स्वामिंस्त्वदीयदर्शनेन मम नवनिधयः सम्पन्नाः, काऽपि न्यूनता नास्ति। तथापि मम राज्यं समर्पय। यक्षः कथयति इतः सप्तमे दिवसे तव राज्यप्राप्तिर्भविष्यति; परं त्वया कनकपुरनगरे कनकशेखस्राज्ञः कनकमालाराज्ञीसमुद्भूत-कनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो भविष्यति तत्र गन्तव्यं, अग्रे च यत्तवाचर्य दर्शयामि तदर्शनीयं, अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा यक्षोऽन्तर्भूतः । पश्चाद्रणसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तदुपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः सन्ति, तत्र गत्वा स्वयमपि दूरे स्थितः, एतदवसरे कनकवती षोडशशृङ्गारोपशोभिता रणनूपुरकरणा बहुचेटीपरिवृतास्वयंवरमागता। उभयतः स्थितान् राजन्यानवलोकयन्ती सर्वानप्यनिच्छन्ती यत्र रणसिंहो हलं मुक्त्वा हालिकवेषेण स्थितोऽस्ति तत्रागत्य तत्कण्ठे वरमालामारोपयामास । तद् दृष्टा सर्वेषामपि चेतांसि कवायकलुषितानि संजातानि। आगत्य सर्वेऽपि कनकशेखरस्योपालम्भं दत्तवन्तः, राजन् यदि WWE
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy