SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥२६॥ ************* नार्चयिष्यसि तदा कान्तासुतसहितस्य तव नाशं करिष्यामि । नागः प्रत्यक्षमेवं कथयति तथाऽपि व्रतभङ्गभयात् क्षितिपतिर्यावत्तं न महति तावद् भीमो नागः सुतं ददंश, अतः सुतो मूच्छ त्वरितं प्राप; तथाऽपि निश्चलो राजा स्वधैर्यान्न चचाल, तदा दष्टा दुष्टाहिना पट्टराज्ञी, सा मूच्छी प्रपन्ना। एवमन्यौ सुतौ तथाऽन्ये राज्ञ्यौ दुष्टदंशेन ददंशे । तथाऽपि राज्ञो मनो मेरुवन्न चचाल । ततस्तत्र मन्त्रादिप्रतीकारे निष्फले सति प्रधानादिलोको भृशं व्याकुलो बभूव । तदा कोऽपि गारुडिकाग्रणीराजगाम । तं दृष्ट्वा नृपादयो लोकास्तुतुषुः । तं च स्वागतादिसत्कारं कृत्वा प्रीणयामासुः, सोऽपि प्राह-हे राजन् ! विषमेषां विषममस्ति । तथाऽपि यथाशक्ति प्रतीकारं करिष्यामि इति कथयित्वा स यावदभिमन्त्रितैरक्षतैरेकां कन्यां पात्रीकृत्याच्छोटयामास तावत्तत्र नागदेव आगात्, तं च स बभाषे हे नागराज ! प्रसन्नो भूत्वैतान्मुञ्च । सोऽपि प्रत्यवदत् - अयं राजा दुराग्रह्यस्ति, अस्माकं जातेरपमानं करोति, अतो नैव मुञ्वेयम् । परन्तु हे दक्षात्मन् ! भूपमपि शीघ्रं दक्ष्यामि, यतो दिव्या रुषो विषमाः सन्ति । तदनु गारुडको वक्ति-हे फणिपते ! इयताऽपि तव रुषः फलं बभूव । अथ प्रसादं कुरु, यतः - प्रणामान्ताः सतां रुषो भवन्ति, तदा नागपतिरुवाच - हे सत्पुरुष ! तव वचनं मे मान्यमस्ति, परन्त्वसौ पाषाणस्तम्भवत् कदाचिदपि मां न नमस्करोति । ************** श्रीजयविजय कथानकं ॥२६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy