________________
श्रीजैन कथासंग्रहः
तत्स्थालं पुरतो-पासारयदनिशमपलजः॥ ४०९॥ इत्थं प्रवर्द्धमाना- शुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः॥४१०॥ सर्वायुषाऽथ नृपतिः 'शरदां शतानि, सप्तातिवाह्य विषयामिषलोलुपात्मा । उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राऽऽशयादजनि नैरयिकः क्षमायाम् ॥ ४११ ॥ चित्रोऽपि कामैर्विरक्तचित्तः, उदात्तचारित्रतपः प्रपाल्य || भावविशुद्धं संयम चरित्वा, परमां गतिं भजते स्म निश्चलाम्॥४१२॥
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥४०॥
महामहोपाध्यायश्रीमद्धावविजयजीगणिवर विरचितम्
श्रीचित्रसम्भूतचरित्रं समाप्तम् ॥
विषयेच्छः । २. वर्षाणाम् । ३. एभूमी।
॥४०॥