SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः तत्स्थालं पुरतो-पासारयदनिशमपलजः॥ ४०९॥ इत्थं प्रवर्द्धमाना- शुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः॥४१०॥ सर्वायुषाऽथ नृपतिः 'शरदां शतानि, सप्तातिवाह्य विषयामिषलोलुपात्मा । उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राऽऽशयादजनि नैरयिकः क्षमायाम् ॥ ४११ ॥ चित्रोऽपि कामैर्विरक्तचित्तः, उदात्तचारित्रतपः प्रपाल्य || भावविशुद्धं संयम चरित्वा, परमां गतिं भजते स्म निश्चलाम्॥४१२॥ ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥४०॥ महामहोपाध्यायश्रीमद्धावविजयजीगणिवर विरचितम् श्रीचित्रसम्भूतचरित्रं समाप्तम् ॥ विषयेच्छः । २. वर्षाणाम् । ३. एभूमी। ॥४०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy