________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत ____ चरित्रम् ॥
॥३९॥
.॥३९॥ तेन भ्रमताऽथ बहिः, पशुपालोऽदर्शिदर्शिताश्चर्यः। कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन्
दूरात् ॥ ३९९ ॥ मत्कार्य कर्तुमसौ, क्षम इति निश्चित्य वाडवः' स ततः ॥ इत्यूचे तं सन्मानदानवचनैर्वशीकृत्य ॥ ४००॥ राजपथे यो द्विरदे', स्थित: सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१॥ तत्प्रतिपद्य जडत्वात्, स्थित्वा कुड्यान्तरे दृशौ नृपतेः॥सह मुक्तगोलिकाभ्यां, सोऽपि समंस्फोटयामास॥४०२॥ पशुवत्पशुपालः सोऽथ, हन्यमानोऽङ्गरक्षकैधृत्वा ॥ राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम्॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः॥ ४०४॥ अपरान् पुरोहितादीनपि निखिलानगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा कनु, रोषान्धानां विवेकमतिः ? ॥ ४०५॥ सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां नयनैः॥स्थापय मम पुरतोऽन्वह-महं यथा तानि मृद्नामि ॥ ४०६ ॥ राजस्तस्य तमाशय-मवेत्य सचिवोऽपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक'-फलैः पुरोऽस्थापयत्स्थालम्॥ ४०७॥ तदथ स्थालं नृपतिः, पस्पर्श मुहर्मुहःस्वपाणिभ्याम्॥ रमणीरत्नस्पर्शादपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च ।
॥३९॥
१. विप्रः । २. गजे। ३. गोपः । ४. विप्राणम् । ५. शाखोटकताफलः । ६.बीरलस्पर्शात् ।