________________
श्रीजैन कवासंग्रहः
॥श्रीचित्रसम्भूत
चरित्रम् ॥
॥३८॥
मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदान प्रतिबुभ्यते तदा चिन्तितं मुनिना-आः ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण मया निवार्यमाणेनाऽपि कृतं तत्प्राप्त्यर्थ सम्भूतेन सता निदानम्, तदिदं विजृम्भते । अत: कालदष्ट वदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति। ।
तमबोध्यतमं हित्वा सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे॥ ३९२ ॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोऽप्यदोऽवादीत् ॥ भुते यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ॥ ३९३ ॥ चे नृपो. मदनं, दुर्जरमन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, 'कदर्यमनप्रदानेऽपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयत्कोपात् ॥ अथ तस्याऽविरभूनिशि, मदनोन्मादो भृशं तस्मात् ।। ३९५ ॥ अनपेक्षितनिजजननी-'जामिज नीव्यतिकरस्ततो विप्रः॥ ससुतोऽपि प्रावर्त्तत, रते सुरामत्त इव विकलः ॥ ३९६ ॥ प्रातस्तु लज्जया स, द्विजो गृहजनश्च तस्य नान्योन्यम्॥ दर्शयितुमास्यम् शकन्, मशकपटलमलिनमवसादात् ॥ ३९७
॥ अनिमित्तारा तिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्षा-नगरा-निरगात्ततो विप्रः १ कृपणम् । २ जामिः भगिनी। ३ जनी पुत्री। ४ मदिरया मदोन्मतः । ५ मुखम् । ६ कजलसमूहमलिनम् । ७ खेदात् । ८ शत्रुः ।
રા