SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत ___ चरित्रम् ॥ ॥३७॥ ॥३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहीलः । ॥३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तों व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसच्चित्तः ॥३८९ ॥ दत्त्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥३९० ॥ (युग्मम्) नत्वा च तं मुनिवरं, बाष्पजलालुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ॥ ३९१ ॥ मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिता: कर्मबन्धहेतवः, श्वाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः। ततः संविना परिषत्, न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽजहादिता वयं तथाउजहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्याव:, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम्, केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चलाश्रीः, अनवस्थिताधर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम्, विशेषतो विरतिरत्नम्, न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसम्, सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति। स प्राह-भगवन् ! उपनतसुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम्, तन्मैवमादिश, कुरु ॥३७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy