SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। कचासत्रह ॥१३॥ साऽपि ननाम ताम् ॥ १४७ ॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते । सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति ॥ १४८ ॥ साऽथ तवृत्तमाकर्ण्य सहर्षा समभूत् भृशम् । शशंस स्वं च वृत्तान्तमशेषमपि तद्यथा॥१४९॥ त्वां तथाविधरोगात वत्स! स्वच्छमते! तदा। गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि जग्मुषी॥१५०॥ दृष्ट्वा जिनगृहे कञ्चित्तत्र ज्ञानधरं मुनिम् । अपृच्छं भगवन् ! सजः कदा मे भविता सुतः ? ॥ १५१ ॥ मुनिनोक्तं तदा भद्रे ! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्रभुः॥ १५२ ॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र नाम्ना मदनसुन्दरीम् ॥१५३ ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥१५४ ॥ तत् श्रुत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्वा समं दृष्टो ज्योत्स्नयेव सुधाकरः ॥१५५ ॥ तद्वत्स ! सवधूकस्त्वं जय जीव सुखान्वितः । यावजीवं ममापि स्याच्छरणं धर्म आहेत: ॥१५६॥ इतश्च पुत्रीदुःखेन दुःखिता रूपसुन्दरी। स्वभ्रातुः पुण्यपालस्य गृहे तिष्ठति शोकतः ॥१५७॥ अथाऽन्यदा जिनगृहे गता यावद्ददर्श सा। तावत्कुमारं तं जायाजननीभ्यां समन्वितम् ॥१५८ ॥ उपलक्ष्य च पुर्वी स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनाऽन्येन चालगत्॥१५९॥कुले कलङ्क आनीतो जिनधर्मश्च दूषितः। यया न तादृशं दुःखं सुतया मृतयैतया॥१६०॥ यादृशीदृक्षवृत्तेन जीवन्त्यापि BOOOOOwwwcom ॥१३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy