SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥१२॥ तत्रागतश्रावकेभ्यस्तद्वात्सल्यार्थमुक्तवान् ॥ १३५ ॥ साधर्मिकाणां वात्सल्यं ये कुर्वन्ति नरोत्तमाः। श्रीमजिनेश्वरस्याऽऽज्ञा शिरस्यारोपिता हितैः ॥ १३६ ॥ गुर्वादिष्टैस्ततस्तैरप्यानीयैतौ स्ववेश्मनि । स्थापयित्वाऽन्नवस्त्राद्यैः सच्चक्राते प्रमोदिभिः॥१३७॥ तत्र स्थितः कुमारोऽथ श्रद्धावान्मदनाऽन्वितः। गुरुवाक्यात्सिद्धचक्रतपश्चक्रे यथाविधि ॥ १३८ ॥ अष्टाह्निकातपः कृत्वा नवमेऽथ दिने सुधीः । श्रीसिद्धचक्रस्नपनाम्बुभिः स्वाङ्गं च सिक्तवान् ॥ १३९ ॥ तेन शान्तिजलेनाप क्रमादुल्लाघ'तां वपुः। मणिमन्त्रौषधादीनामचिन्त्यो महिमा यतः ॥ १४० ॥ तं तथाविधरोगार्तमपि रूपश्रिया तदा । दृष्ट्वा देवकुमाराभं चित्रपूर्णा न केऽभवन् ? ॥१४१॥ श्रीसिद्धचक्रमाहात्म्यमिति प्रत्यक्षमात्मनः । वीक्ष्य जैनमते रागं बबन्थुर्निबिडं जनाः ॥१४२॥ मदनाऽथ स्वनाथस्यालोक्य रूपं तथाविधम् । प्राह प्रिय ! प्रसादोऽयं सर्वोऽपि गुरुपादयोः॥१४३॥ तादृग्नवोपकुर्वन्ति मातृपित्रादयोऽप्यमी। निष्कारणदयापूर्गों गुरुर्यादृक् तु देहिनाम् ॥ १४४ ॥ कुमारो जिनधर्मस्य माहात्म्यमनुभूय तत् । जिनधर्मंकचित्तोऽभूत् फलैरेवोद्यमो यतः॥१४५ ॥ जिनं नत्वा जिनगृहानिर्गच्छन्नन्यदा सकः। दृष्ट्वा कात्यायनी काञ्चिद्वनितां सहसाउनमद् ॥ १४६ ॥ अहो! अनभ्रा वृष्टिमें जाता मातुर्विलोकनात् । वदत्यस्मिन्निति ज्ञात्वा श्वश्रू १ रोगरहितत्वम् । २ वृद्धां। ॥१२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy