________________
श्रीजैन
कथासंग्रहः
॥११॥
11
. दर्शनादिपदानि च । विदिस्थितानि चत्वारि स्मर नित्यं प्रमोदभाक् ।। १२३ ।। सिद्ध्यन्ति यत्प्रसादेन ध्रुवमष्टापि सिद्धयः । अनन्तसौख्यो मोक्षोऽपि तस्य सन्निहितो भवेत् ॥ १२४ ॥ क्षान्तो दान्तो निरारम्भ उपशान्तो जितेन्द्रियः । एतदाराधको ज्ञेयो विपरीतो विराधकः ॥ १२५ तदेतदाराधकेनाऽऽर्जवमार्दवशालिना । भाव्यं विशुद्धचित्तेन मुनिना गृहिणाऽपि च ।। १२६ ॥ आश्विनधवलाऽष्टम्या आरभ्याऽष्टप्रकारया । पूजयाऽष्टौ दिनान्याचामाम्लानि कुरु भावतः ।। १२७ ।। नवमे च दिने पञ्चामृतैः स्नानं विधाय च । श्रीसिद्धचक्रयन्त्रस्य विधिनाऽराधनं कुरु ।। १२८ ।। चैत्रेऽप्येवं तथा भूयोऽष्टाह्निका नवकेन तत् । एकाशीत्या चाऽचामाम्लैः पूर्यते सकलं तपः ।। १२९ ।। कुर्वन्नेवं नवपदध्यानं मनसि धारय । सम्पूर्णे च तपस्यत्र विधिनोद्यापनं कुरु ॥ १३० ॥ कृतेऽमुष्मिन् दुष्टकुष्ठज्वरक्षयभगङ्दराः । 'कासश्वासादयो रोगाः क्षीयन्ते तत्क्षणादपि ॥ १३१ ॥ न स्यादस्यानुभावेन दास्यं प्रेष्यत्वमन्धता । मूकत्वं बधिरत्वं च दौर्भाग्यं चाऽपि देहिनाम् ।। १३२ ।। एतदाराधनपरा न वन्ध्या विधवाऽपि च । दुर्भगा मृतवत्साऽपि जायते जातु नारी न ।। १३३ ।। यदि वा किं बहूक्तेन प्रसादादस्य सर्वदा । मनोमनीषितं सर्वं जनः प्राप्नोत्यसंशयम् ॥ १३४ ॥ गुरुरेवं सिद्धचक्रमहिमानं प्रकीर्त्त्य च ।
१ खांसी इति भाषायाम् ।
श्रीपालचरित्रम् ।
॥११॥