SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। श्रीजैन कथासंग्रहः ॥१४॥ ममास्ति तत् । मत्कुक्षौ नापतद्वजं कथमेवं रुरोद सा॥१६१॥ मदनापि जगौ मातः! कोऽयं हर्षपदे तव । विषादो येन जामाताऽप्येष तेऽभूनिरामयः॥१६२॥ विकल्पो यश्च ते चित्ते मातर्जातोऽस्ति मय्यपि। उदेति पश्चिमां भानुस्तथाप्येवं न सम्भवेत् ॥१६३ ॥ चे कुमारमात्रापि भद्रे! मैवंविधं बद। त्वत्सुतायाः प्रभावेण सूनुमेंऽभूनिरामयः ॥ १६४ ॥ कथमेवमथाचख्यौ मदनावृत्तमादितः । ततः कुमारजननीमवददूपसुन्दरी ॥ १६५ ॥ लोकोत्तरगुणा भद्रे ! त्वत्सूनोर्विदिता मया । तथापि तत्कुलं श्रोतुं कर्णकौतूहलं मम ॥ १६६ ॥ साऽप्याख्यदङ्गदेशेऽस्ति चम्पानाममहापुरी । तत्र सिंहरथो राजा तत्प्रिया कमलप्रभा ॥ १६७ ॥ तयोश्चिरेण पुत्रोऽभूत् श्रीपालो नामविश्रुतः । तस्मिन् द्विवर्षदेशीये नरनाथो व्यपद्यत ॥ १६८ ॥मतिसागरसंज्ञेन राज्यभक्तेन मन्त्रिणा। सद्यः श्रीपालबालोऽयं पैत्र्ये राज्ये निवेशितः॥१६९॥ तत्पितृव्योऽजितसेनः कियत्स्वपि दिनेष्वथ। सैन्यभेदं विधायाऽस्य शिशोर्मन्त्रितवान् वधम् ॥१७०॥ज्ञात्वा कुतोऽपि तन्मन्त्र्यऽकथयत्कमलप्रभाम् । साऽऽदाय स्वसुतं रात्रौ निरगानगराहिः ॥ १७१॥ पत्युर्मृत्युः स्थाननाशो वैरित्रासोऽसहायता । बालः सुतः क्व गन्तव्यमिति ? दुःखादुरोद सा ॥१७२॥ कथञ्चित्प्रविभातायां विभावर्यामथ प्रगे। चचालाऽऽसौ पुरस्तावन्मिलितं कुष्ठिपेटकम् ॥१७॥ तदृष्ट्वा कमला भीता भाषिता कुष्ठिभिश्च तैः । भद्रे! कासिं? किमत्रैका ? किमु रोदिषि वा कथं ? . ॥१४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy