SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। कथा ॥१५॥ ॥१७४ ॥ मा भैर्भगिनि ! भद्रं ते भवामस्ते सहोदराः । तयाऽपि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥१७५।। तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ १७६॥ अपृच्छंस्तेऽपिभो! दृष्टा काऽपि राजी सुतान्विता। उक्तं तैरस्ति सार्थे नश्चेत्कार्य तत्प्रगृह्यताम्॥१७७॥ एकेनोक्तमिमेऽस्मभ्यं 'पामानं ददते खलु । त (स) देव दीयते सर्वैर्नष्टास्ते तद्भयात्ततः ॥ १७८ ॥ क्रमेणोजयिनी प्राप्ता ससुता कमलप्रभा। स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं वनः॥ १७९॥ ततः स कर्मदोषेणोम्बररोगाहितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठाऽऽमयापहम् ॥ १८०॥ कौशाम्ब्यां पुरि सम्प्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाऽहं कमलप्रभा ॥ १८१ ॥ एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले ॥ १८२ ॥ अथ सिंहरथस्याङ्गजन्मानं समवेत्य सा। प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी ॥१८३॥ वृत्तान्तमेनं चाऽज्ञापि पुण्यपालनृपस्तया। जामातरं समादाय सोऽपिस्वस्थानमागमत्॥१८४॥ अथान्यदा गवाक्षस्थं नृपस्तां वीक्ष्य सप्रियम् । अचिन्तयद्धी मत्पुत्री कुलं स्वमकलङ्कयत् ॥ १८५ ॥ क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं ही विधेर्वशात् ॥१८६ ॥ अत्रान्तरे पुण्यपालो राज्ञे तच्चरितं १खस इति भाषायाम्। ॥१५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy