SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। कासग्रहः ..LOAD ॥१६॥ जगौ। तच्छुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् ॥ १८७ ॥ सम्भाष्य बहुमानेन सुतां जामातरं तथा। महामहेन नृपतिनिजगेहं समानयत् ॥ १८८ ॥ श्रुत्वा तमथ वृत्तान्तं लोकः सर्वो विसिध्मिये । जिनेन्द्रशासनस्योच्चैः प्रभाव: प्रसृतो भुवि ॥ १८९॥ श्रीपालमन्यदा राजपाटिकाथै विनिर्गतम् । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ? ॥ १९० ॥ अन्येनोक्तं नरेन्द्रस्य जामाताऽसौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागान्निजौकसि ॥ १९१ ॥ दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणम् । सोऽप्याख्यदधमत्वस्य लक्षणं मेऽत्र तिष्ठतः॥१९२॥ यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥१९३॥ तेनाऽहं गमनं कुर्वे विदेशदर्शनेच्छया। त्वया सुखेन वध्वा च मातः ! स्थेयं स्वमन्दिरे ॥१९४ ॥ अथाह जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥ १९५॥ त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृह्णामि कृतार्थः स्यां तदा ननु ।। १९६ ॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाऽचिरेण राज्यं स्वं गृहामिस्वभुजौजसा ॥१९॥ (तं पइ जंपइ जणणी - बालो सरलोसि तंसि सुकुमालो। देसंतरेसु भमणं विसमं दुक्खावहं OwwwcX ॥१६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy