________________
श्रीजैन
श्रीपालचरित्रम् ।
॥१७॥
बेव॥शा तो कुमरोजणी पड़ जंपड़ मा माइ एरिसंपणसु। तावच्चिय विसमत्तं जावन धीरा पवजंति ॥शा पभणइ पुणोवि माया वच्छ य! अम्हे सहागमिस्सामो। को अम्हं पडिबंधो तुमं विणा इत्थ ठाणंमि॥३॥ कुमरो कहेइ अम्मो तुम्मेहिं सहागयाहिं सव्वत्थ । न भवामि मुक्कलपओ ता तुब्भे रहह इत्येव ॥४॥ मयणा भणेइ सामिय! तुम्हं अणुगामिणी भविस्सामि। भारं पिहु किंपि अहं न करिस्सं देहछायव्य ।।५।। कुमरेणुत्तं उत्तमंधम्मपरे देवि! मज्झ वयणेणं । नियसस्सूसुसूसणपरा तुमं रहसु इत्थेव ॥६॥ मयणाह पइपवासं सइड इच्छंति कहवि नो तहवि। तुम्हं आएसुच्चिय महप्पमाणं परं नाह! ॥७॥
अरिहंताइपयाइंखणंमिन मणाउ मिल्लियव्वाइं। नियजणणिं च सरिजसु कयावि हुं नियदासिं0) १.२ प्रति जननी जल्पति बालः सरलोऽसि सुकुमालोऽसि । देशान्तरेषु प्रमणं तु विषमं, अत एव दुःखकारकमेवास्ति ॥२. ततः कुमारो जननी प्रति जल्पति,हे मातःदर्श बचो मा भण। कार्यमात्रस्य विषमत्वं तावदेवास्ति यावत् धीराः पुरुषान प्रपद्यन्ते ॥३. पुनरपि माता प्रभणति- वत्स, वयं भवता सह आगमिष्यामः । अत्र स्थाने त्वां विना अस्माकं कः प्रतिबन्धोऽस्ति ॥ ४. कुमारः कञ्चवति, हे अम्ब, युष्माभिः सह आगताभिः । अहं सर्वत्र प्रदेशे मुत्कलचरणो नो भवामि, तस्मासूर्य अत्रैव अवतिष्ठध्वम् ।।५. मदनासुंदरी भणति, हे स्वामिन् आं युष्माकमनुगामिनी भविष्यामि । इति निश्चितं भारमपि किमपिन करिष्ये देहच्छायेव ॥६.कुमारेणोक्तं, उत्तमधर्मपरे, हे देवि, मम बचनेन त्वं नित्यं । निजचा:शभूषणपरा एवंविधा सती अत्रैवावतिष्हस्व॥.. तदा मदनासुन्दरी आह सत्यः कथमपि पत्युः प्रवासं नान्ति। तथापि नाथ, मम पर युष्माकं सा आज्ञेव प्रमाणम् ॥ ८. भवतिरंदादिपदानि क्षणं यावदपि निजमनसो न मोक्तव्यानि । पुनः निजजननी स्मरियध्वं, कदापिचमामपि निजदासी स्मरिष्यध्वम्॥
॥१७॥