SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कबासंग्रहः श्रीपालचरित्रम्। ॥३३॥ तमदोऽवदत्॥३८८॥ त्वया यथा कुमारेन्द्र! प्रादुश्चक्रे निजं बलम् । तथा रूपमपिस्वीयं प्रकाश्याऽस्मान प्रमोदय ।। ३८९॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाऽङ्गजाम्। दत्त्वा प्रधाना 'वसथे स्थापयामासिवांश्च तम् ॥ ३९०॥ अन्यदाऽथ नरः कोऽपि सदः प्राप्य जगावदः । देव! दलपत्तनेऽस्मिन् धरापालाभिधो नृपः ॥ ३९१ ॥ तत्पुत्री जिनधर्मकचित्ता शृङ्गारसुन्दरी। प्रत्यज्ञासीत्पुरः पञ्चसखीनामिति साऽन्यदा॥३९॥ वृणोमि जिनधर्मज्ञमेव नान्यं वरं हला: ! । चुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ ३९३ ॥ ततः सखीपञ्चकेन समस्यापञ्चकं बसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ ३१४ ॥ तत् श्रुत्वागाऽत्कुमारस्तत्पुरं हारप्रभावतः। शालभञ्जिकया सद्यः समस्या अप्यपूरयत्॥ ३९५॥ तद्यथा-मणवञ्छियफलहोय। अरिहन्ताइ नवपय नियमणुधरे जुकोय। निच्छइ तसु नरसेहरह मणुवञ्छियफल होय॥३९६ ॥ द्वितीया प्राह- 'अवर म झंखो आल। अरिहंत देव सुसाधु गुरु धर्म ते दयाविशाल। मन्तूत्तमनवकारवर अवर म झंखो आल॥३९७ ॥ तृतीया स्माह-'करि सफलुं अप्याण १. प्रासादे २. अर्हदादीनि नवपदानि निजमनसि यः कोऽपि धरति तस्य । नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति । ३. अर्हन् देवः सुसाधुः गुरुः धर्मस्तु अनुकम्पया विशालः । मन्त्रेषु उत्तमो नमस्काराख्यमन्त्रः, एते एव देवगुरुधर्ममन्त्रेषु श्रेष्ठाः सन्ति, अत एतानेव भजत, अपरं सर्वमपि मा अङ्गीकुरुत ।। ४. वीतराग गुरुमाराध्य सुपानेभ्यो दानं देहि । तपःसंवमोपकारान् कृत्वा आत्मानं सफलं कुरु॥ ॥३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy