SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३२॥ चकार करमोचने ॥ ३७६ ॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥ ३७७ ॥ देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥ ३७८ ॥ अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याऽऽकारिताः सन्ति शतसङ्ख्या नरेश्वराः ॥ ३७९॥'शुचिशुक्लद्वितीयायां लग्नं कल्ये च तद्दिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण तत्पुरम् ॥ ३८०॥ कुब्जं वीक्ष्य नृपाः प्रोचुः किमर्थ त्वं समागतः ? । सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥ ३८१ ।। इत्थं नानाविधैर्वाक्यहाँसयामास तानयम् । अत्रान्तरे नृपसुताऽप्यारुह्य शिबिकां वराम् ॥ ३८२ ॥ दधाना वाससी शुभ्रे स्वर्णरत्नविभूषणा। समागाद् बिभ्रती पाणी स्वयम्वरणमालिकाम् ॥ ३८३ ॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राजसु । स्वरूपस्थं कुमारं तं दृष्ट्वाऽसौ मुमुदेतराम् ॥ ३८४ ॥ अत्रान्तरे शालभञ्जीवदनाद्धारदेवता। प्राह विज्ञाऽसि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥ ३८५ ॥ यदि धन्याऽसि विज्ञाऽसि जानासि च गुणात्नरम् । तदेनं कुब्जकाऽऽकारं वृणु वत्से! नरोत्तमम् ॥ ३८६ ॥ तत् श्रुत्वा कुब्जरूपोऽपि वृतो यावत्तदैतया। उदायुधा नृपास्तावत्तं कुब्ज पर्यवेष्टयन् ॥ ३८७ ॥ क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तदृष्ट्वा वज्रसेनोऽपि कुब्जकं १प्रावण २ः DOODowwwanOOR ॥३२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy