SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीपालचरित्रम्। श्रीजैन कथासंग्रहः ॥३१॥ समागत्य कुमार प्रत्यदोऽवदत् ॥ ३६३. ॥ इच्छाकृतिव्योमगतिः कलासु प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं कुमार! हारं तदमुं गृहाण ॥ ३६४ ॥ वदन्नेवं कुमारस्य कण्ठे हारं निवेश्य सः। स्वस्थानेगात्कुमारोऽपि तत्क्षणात्कुण्डलं पुरम् ॥ ३६५॥ कृतवामनरूपोऽसौ हारस्याऽस्य प्रभावत: वीणाउभ्यासं प्रकुर्वाण: कंहासयति स्मन?॥३६६ ॥ तत्राऽथ लेखशालायामभ्यस्यन्ति नृपाङ्गजाः ।वीणावाचं च सोऽप्येषां मध्येऽम्यासं करोति च ॥३६७ ॥ उपाध्यायं वशीकृत्य वीणामादाय वादयन् । तसन्त्री त्रोटयामास स्फोटयामास तुम्बकम् ॥ ३६८ ॥ वैपरीत्येन गृहंश्च वीणां हास्यं प्रवर्दयन् । जननिवार्यमाणोऽपि तां क्रीडांस मुमोच न ॥ ३६९ ॥ प्रतिमासं सदस्यते स्वं स्वं वीणासु कौशलम् । नृपाजायाः पुरतो दर्शयन्ति नृपाङ्गजाः ॥ ३७० ॥ गच्छत्सु तेषु सर्वेष्वेकदा तत्रैव वामनः । लोकविहस्वमानोऽपि कुमार्याः पुर आगमत् ॥ ३७१ ॥ स्वरूपदर्शनेनाऽसौ कुमार्या रागमुत्कटम् । वामनत्वेन लोकानां हास्यमेवमवीवृधत् ॥ ३७२ ॥ तथाऽसौ तत्र वीणाया दर्शयामास कौशलम् । राजपुत्रीमुखः सर्वः परिवारोऽपि व्यस्मयत् ॥ ३७३ ॥ अथ पूर्णप्रतिज्ञाऽसौ कुमारी गुणसुन्दरी । वृणुते स्मकुमारं तं जगत्सारं तनुश्रिया।। ३७४ ॥ चिन्तयन्ति नृपाद्यास्ते वामनोऽयं हहा! वृतः। तावत्कुमारः स्वंरूपं तेषामेवोऽप्यदीदृशत् ।। ३७५॥ तदूपदर्शनात्तुष्टस्तस्मै कन्यां नृपोऽप्यदात् । रत्नस्वर्णादिदानंच ॥३ ॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy