________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥३४॥
। आराहवि देवगुरु दिउ सुपर्ने दाण । तवसंयमउवयार करि करि सफलु अप्पाण ॥३९॥ चतुची प्राह'जित्तर लिखित निलाडि। अरे मण अप्पा खचि धरि चिन्ताजालमपाडी। फल तित्तउ पामीएं जित्तो लिखिउ निलाडि॥३९९॥ पञ्चमी प्राह- 'तसु तिहुयण जण दास। अनभवन्तरसचिउं पुण्ण सुनिम्मल जासु। तसुबल तसु सिरितसुजस तसु तिहुयण जण दास ॥४०॥
पूरितासुसमस्यासु पूर्णसन्या कुमार्यपि। तत्कण्ठपीठे दक्षासौ चिक्षेप वरमालिकाम् ॥ ४०॥ इतश्च मागधः कोऽपि सभायामेवमूचिवान् । देव! कोल्लाकनगरे पुरन्दरनृपोऽस्ति यः॥ ४०२॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञातमिदं किल। राधावेधविधौ दक्षो वरो मे नाऽपरः पुनः॥ ४०३ ॥राज्ञाऽथ सर्वसामग्री कृत्वाऽऽहूता नृपाङ्गजाः । परमेकेन केनाऽपि राधावेधो न निर्मितः ॥ ४०४ ॥ कुमारोऽप्येतदाकये कर्णाऽमृतसमं वचः । प्राप्य कोल्लाकनगरं रामावेषं चकार च ॥ ४०५॥ वृतोऽथ जयसुन्दर्या कुमारो 'माररूपभाक् । महामहेन भूपोऽपि विवाह कृतवांस्तयोः ॥ ४०६ ॥ तत्र स्थितमथ ज्ञात्वा कुमार १. अरे मनस्त्वमात्मानमाकृष्य मारय, चिन्ताजाले मा पातय । फलं तावदेव प्राप्यते यावल्ललाटे लिखितं ।। २. यस्य. पुरुषस्य भवान्तरे सञ्चितं सुनिर्मलं पुण्यमस्ति, तस्य पुरुषस्य बलं भवति, तस्यैव मतिः स्यात् पुनस्तस्य शोभा भवति, तथा तस्य त्रिभुवनजनोऽनुचरो भवति ।। ३. कामदेव।
॥३४॥