SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीन कमासंग्रह श्रीपालचरित्रम्। ॥३०॥ दारंदारन्ति जम्पेड़ ॥ १०॥ 'कमलप्पमा पयम्पड़ नृणमिणं मम पुत्तक्यणन्ति। मयणावि भणइ जिणमयवयणाई किमन्नहा हुन्ति ? ॥ ११॥ उग्याडियं दुवारं सिरिपालो नमइ जणणिपयजुयलम्। दइयं च विणयपउणं सम्भासइ परमपिम्मेणम् ॥१२॥) गत्वा पुर्या कुमारेन्द्रः सद्यो हावभावतः। आरोप्य स्कन्धयोर्मातृजाये शिबिरमागतः॥४१३॥ नत्वा स मातुश्चरणौ स्ववृत्तमखिलं जगौ । मदनाऽपि स्वजामीनामष्टानाममिलतत्तः ॥ ४१४ ॥ अथ दूतमुखाहूतः पृथ्वीपालोऽपि साञ्जसम् । समागत्योपदापाणिः श्रीपालनृपमानमत् ।। ४१५ ॥ अथ प्रणम्य पितरं मदनैवं व्यजिज्ञपत् । तात ! यः कर्मणा दत्तो वरः सोऽयं नृपोत्तमः ॥ ४१६ ॥ सौभाग्यसुन्दरीरूपसुन्दरीप्रमुखा अपि । स्वजनास्तत्र चाजग्मुस्तत्कौतुकदिदृक्षाया॥ ४१७॥ मिलितेषु ततः सर्वस्वजनेषु समादिशत् । नृपो नाट्यविधि मुख्या नोत्तिहति नटी पुनः।। ४१८॥ अथ नाटकिनां तेषां कथञ्चित्प्रेरणावशात्। दीर्घ निःश्वस्योत्थितासा पद्यमेकमदोऽवदत्॥४१९॥ १. कमलप्रभा कचयति, नूनं इदं मम पुत्रस्य वचन मिति, सतो मदनसुन्दर्यपि भणति जिनमतवचनानि किं अन्यथा भवन्ति ? २. ततो द्वारमुद्याटितं, तदा श्रीपालो जनन्याः पदयुगलं नमति । पुनर्विनयतत्परां मदनसुन्दरी परमप्रेम्णा सम्भावयति। ॥३७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy