________________
-
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम् ।
॥३६॥
॥३॥ 'वच्छस्स तस्स देसन्तरम्मि पत्तस्स बच्छरं जायम् । वच्छे ! कावि न लब्भइ अजवि सुद्धि तुह पियस्स ॥ ४॥'पभणेइ तओ. मयणा मा मा माइ ! किम्पि कुणसु भयम् । नवपयझाणम्मि मणे ठियम्मिजं हुन्ति न भयाइं॥५॥जं अजच्चय सञ्झासमए मह जिणवरिन्दपडिमाए। पूयन्तीए जाओ कोइ अउव्वो सुहो भावो॥६॥ तेणं चिय अज्झवि मह मणम्मिनो माइ! आणन्द्रो। निकारणं सरीरे खणेखणे होइरोमचो॥७॥ तन्नं च मज वामं नयणं वामो पयोहरो चेव । तह फन्दइजह मन्ने अजेव मिलेइ तुह पुत्तो॥८॥ तं सोउणं कमलप्पभावि आणन्दिया भणइ जाव । वच्छे ! सुलक्खणा तुह जीहा एयं हवउ एवम् ॥ ९॥ ताव सिरिपाल राया पियाइ धम्मम्मि निच्चलमणाए। नाऊण सच्चवयणं १ तस्य वत्सस्य देशान्तरे प्राप्तस्य वत्सरं जातं, हे वत्से ! अद्यापि तव भर्तुः कापि शुद्धिर्न लभ्यते. २ ततो मदनसुन्दरी प्रकर्षेण भणति, हे मातः ! मा मा किमपि भयं कुरुष्व, यद् नवपदध्यानं मनसि स्थिते भयानि न भवन्ति । ३. अद्यैव सन्ध्यासमये जिनवरेन्द्रप्रतिमाः, पूजयन्त्या मम यतः कोऽपि अपूर्वः शुभभावो जातः, । ४ तेनैव हे मातः, अद्यापि मम मनसि हों न माति, तथा क्षणे क्षणे शरीरे निष्कारणं रोमानो भवति । ५, अन्यच्च मम वामनयनं तथा वामपयोधरस्स्फुरति, यथा अद्यैव तव पुत्रो मिलति अहमिति मन्ये । ६ तद्वधूवचनं श्रुत्वा कमलप्रभापि आनन्दिता यावद् भणति, हे वत्से ! तव जिह्वा सुलक्षणाऽस्ति एतत् एवं भवतु इति । ७ तावत् श्रीपालराजा धर्मे निश्चलमनसः प्रियायाः, सत्यवचनं ज्ञात्वा द्वारं द्वारमिति जल्पति ।
॥३६॥