SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासग्रहः श्रीपालचरित्रम्। ॥२४॥ एवमश्रयानेऽथ कुमारे भूपतिस्तकम् । यावदानायवत्तावत्स कुमारेण लक्षितः॥२२॥धवलनेडिनं तं स नृपादेशादमोचयत् । सापराधेष्वपि प्रायः साधवः स्युर्दयापराः॥ २७३ ॥ कियतोऽथ दिनान् स्थित्वा कुमारः श्वशुरालये । धवलश्रेष्ठिना युक्तश्चचाल स्वपुरं प्रति ॥ २७४ ॥ ध्रवलोऽथ कुमारदि पत्नीयुग्मं तथास्य च । दृष्ट्वा चलचित्तोऽभूत् किमकार्य हि लोभिनाम् ? ॥२७५॥ सोऽपि तन्निजमाकूतं चतुर्मित्रैरमन्त्रयत्। त्रयः सुबुद्धिदास्तेऽथ धवलं प्रत्यबोधयन् ॥ २७६ ॥ अन्यस्यापिन युज्येत धनस्त्रीहरणं नृणाम् । प्रभोस्तद्वाञ्छका ये तु ते स्वामिद्रोहपापिनः॥ २७७॥ यद्यानचालनं यच्च महाकालाद्विमोचनम् । विद्याधरेन्द्राच्च सखे ! विस्मृतं किं तवाधुना ? ॥ २७८ ॥ एवंविधोपकारैककारिण्यपि नरोत्तमे । यद् द्रोहबुद्धिस्तन्नूनं पिशुनस्यैव लक्षणम् ॥ २७९ ॥ अन्यच्च न त्वं धवलो लेश्यया कृष्णयानया। अतः परं तु नास्माकं त्वयालापो हि युज्यते ॥ २८० ॥ इत्युदित्वा त्रयोप्येते ययुर्निजनिजास्पदम् । वक्रस्वभावस्तुर्योऽथ श्रेष्ठिनः पार्श्वमाश्रितः ॥ २८१ ॥ उवाच च विपक्षा हि श्रेष्ठिनेते त्रयोऽपि ते । पश्याऽहं साधयाम्येष तत्क्षणात्तव चिन्तितम् ॥ २८२ ॥ श्रेष्ठ्यप्युवाच सत्यं त्वं मदर्थ साधयिष्यसि । तथाऽपि ब्रूहि मित्राऽत्र कोऽप्युपायो विधीयते ? ॥ २८३ ॥ सोऽप्याह बद्धमञ्चेऽस्मिन् गुणाधारण मण्डिते। आरोप्यैनं गुणच्छेदात् पातयिष्ये महार्णवे ॥ २८४ ॥ ततस्त्वं नायको भावी स्त्रीणां श्रीणां च ॥२४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy