SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥२३॥ स्ववंशादिवर्णनं क्रियते कथम् ? । इति स चिन्तयामास चारणर्षिस्तसागमत् ॥ २५९ ॥ तं वन्दित्वा नृपायेषु निषण्णेषु यथाक्रमम् । चारणश्रमणश्चक्रे देशनां क्लेशनाशिनीम् ॥ २६० ॥ धर्मः सम्यक्त्वमूलोऽयं तत्तु तत्त्वत्रयात्मकम्। सद्देवगुरुधर्माश्च तत्त्वानीति विदुर्जिनाः ॥ २६१॥ प्रत्येकं तेऽथ विज्ञेयाः क्रमाद् द्वित्रिचतुर्विधाः । अर्हत्सिद्धभेदभिन्नं देवतत्त्वं प्रकीर्तितम् ॥ २६२ ।। गुरुतत्त्वेऽपि भेदाश्चाचार्योपाध्यायसाधवः । धर्मोऽपि दर्शनज्ञानचारित्रसत्तपोऽभिधः ॥ २६३ ॥ यदेतेष्वेव नवसु दृष्टि वादोऽप्यवातरत् । तद्भक्त्याऽऽराधनीयानि पदानि तानि सर्वदा ॥ २६४ ।। एतदाराधनात्कान्तिकीर्तिसौभाग्यसिद्धयः । इहलोकेऽपि जायन्ते श्रीपालस्येव निश्चितम् ॥ २६५ ॥ राजाऽपृच्छन्मुने ! कोऽयम् ? श्रीपालोऽनेन वा कथम् ? । सिद्धचक्रं समाराध्य प्राप्तमत्रैव सत्फलम् ॥२६६ ॥ तं नृपाय समाचख्यौ मुनिः स्वकरसंज्ञया। तवृत्तमपि चाशेषं नृपपृष्टो मुनिर्जगौ॥ २६७॥ श्रुत्वा तत्कुलनामादि विशेषाद् हृष्टमानसः । नृपः प्रदत्तवांस्तस्मै कुमाराय निजां सुताम् ॥ ॥ २६८ ॥ नृपप्रदत्ताऽऽवासेऽथ प्रियाद्वययुत: स्थितः । सिद्धचक्रस्मृतिं कुर्वन् सुखमास्ते कुमारराट् ॥ २६९ ॥ अन्यदा स्थानमासीनं नृपं कोऽपि व्यजिज्ञपत् । एकेन सार्थपेनात्र शुल्कं भग्नं विभो ! तव ॥ २७०॥ स चाऽपराधी बद्धोऽस्ति दण्डः कोऽस्य विधीयते । सोऽपि भ्रूक्षेपमात्रेण तं वधाय समादिशत ॥ २७१॥ ॥२३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy