SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत चरित्रम् ॥ ॥२४॥ त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो गाढो-त्सुकोऽभवद्भपभूर्जातुम् ।। २४८ ॥ लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव' तरणिः॥ आर्यामेकां लिखितां, तत्र ददर्शालिपङिक्तमिव ॥ २४९॥ सा चेयं- यद्यपि जनोऽयतेऽसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथाऽपि मानयितुमभिलषति ॥ २५० ॥ भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधमौ विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ॥ २५१ ॥ आशीर्वादं दत्त्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च साऽपि ययौ॥२५२॥ आगतमथ सुहृदं नृप-पुत्रः प्रोचेऽनया किमुक्तमिति?॥सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामाङ्कितो हासौ लेख इति वद त्वं मां ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ २५५ ॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम्॥का ते चिन्तेति? ततो, मामिति तत्परिजनोऽवादीत् ॥२५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगौन किमपि हिया यावत् ।। २५७॥ अवदत्तावत्तस्याः, प्रियॉलतिकारहया प्रियवयस्या॥न हि वक्ति लजयाऽसौ, १कमलमिव अर्कः। ॥२४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy