________________
॥३५॥ मासखवणेहिं सोलस, वीसं वासाइं अंबिलेहिं च । लक्खणअजा एवं, कुणइ तवं वरिसपन्नासं ॥३६आवस्सयमाईहिं, किरियकलावं अमुच्चमाणीए। अद्दीणमाणसाए, एस तवो तीइ अणुचिन्नो॥ ३७॥ 58
श्री अथ अह चिंतियं इमीए-मुहाइ किं सोसिओ मए अप्पा। तस्स मणचिंतिअस्स उ, हुंति एमेव मे सुद्धी॥ ३८॥ सल्लं
३ सुसढचरित्रम् । न य उद्धरियं, मणयं पि न जेमिअं मणुन्नं च । हद्धी ससल्लहियआ, कह होहिस्सं हयासाहं ॥ ३९ ॥ इअ अदुहट्टमणा चिंतती लक्खणा गया निहणं । एगपुरे खंडुट्ठा, दासी वेसागिहे जाया॥४०॥ रूवाइ गुणेण जणो, तं कामइ न उण कुट्टिणीधूअं । तो तीइ चिंतियमिणं, धाडेमि इमं सगेहाओ॥४१॥ किं तु गया अन्नत्थ वि, अहिलसणीआ भविस्सइ नराणं । विणयाइ गुणजुएसा, तिच्चिअ पुजा जओ भणिअं॥४२॥ दुविणीओ दुब्भासी, अत्थविणासीय सीलपरिहीणो। जणणीइ वि दुक्खकरो, सुविणीओ सव्वजणइटो॥४३॥ ता किं निअलेमि इमं, किं वा कनुट्ठकप्पि काहं । एमाइ चिंतिऊणं, सा सुत्ता कुट्टिणी जाव ॥ ४४ ॥ ताव सुमिणमितीए, खंडुट्टाए दयाइ परिकहिओ। केणावि वंतरेणं, कुट्टिणिपरिचिंतिओ अत्थो॥ ४५ ॥ अह सा जग्गियमित्ता, तं सुमिणत्थं मणे वि भावंती। नट्ठा पभायसमए बीहंती जुन्नगणिआए॥ ४६ ॥ छम्मासेहि भमंती, पत्ता संखेडनामयं खेडं। कुलपुत्तएण दिट्ठा, तत्थेगेणं धणड्डेणं॥४७॥ सपरिग्गहंमि काउं, सानीआ तेण निअयगेहमि । अह तस्स पुठ्वभजा, तीए छिद्दाणि मग्गेइ ॥ ४८ ॥ अन्नदिणे रयणीए, खंडुडिं दटुं
॥२७॥