________________
श्रीजैन कथासंग्रहः
88 ४०. श्री अथ 28 सुसढचरित्रम् ।
॥२८॥
निभरपसुत्तं । उट्ठाइया दुरप्पा सा चुडुलिं चित्तु दत्तं च ॥४९॥ फालिंतो इत्तेणं गुज्झाउ उंमुएणपहिअयं । तो तं फुरमाणिं, दटुं परिचिंतियं तीए ॥५०॥ जानजवि मरइ इमा, करेमि ता तह पुणोवि जह एसा । गह सुहफलमंथकरी, न हवइ बीआइ अन्नभवे॥५१॥ ता तीइ कुसी तत्ता, अइरुद्दमणाइ कुहिया गुज्झे। सा तेण दुहेण मया, पहिंडिआ किंपि संसारं ॥५२॥ अह सा खंडुट्टाए, पासित्तुं कलेवरंमि निरणुकोसा। खंडाखंडिं छित्तुं, पक्खिवई साणमावईण॥५३॥ इत्थंतरंति पत्तो, कुलउत्तोतं च वइयरं दटुं। चिंतइ संवेगगओ, घिद्धी संसारवासस्स॥५४॥ विसयामिसगिद्धाणं, जीवाणं नत्थि दुक्करं किंपि? टुं पिजंन सक्कइ, सहिउँ पुण तस्स का वत्ता॥५५॥ ते धन्ना सुकयत्था, जे विसयपरंमुहा सया मुणिणो। इय चिंतितो पत्तो, सो कुलपुत्तो मुणिसमीवे ॥५६॥ वंदित्ता भत्तीए, मुणिणो कहिऊण नियगिहसरूवं । खंतो दंतो ताहे, पव्वइओ सो निरारंभो ॥५७॥ तवसंजमसंजुत्तो, पवजं पालिऊण अकलंकं । खविऊण कम्मगंठिं, सिद्धिं पत्तो महासत्तो॥५८॥ अह सो लक्खणदेवी जीवो हिंडित्तु किंपि संसारं । इत्थिरयणत्तणेणं, उप्पन्नो चक्कवहिस्स ॥ ५९॥ तंसे नरयावासे, छठे नरए गया इमा मरिउं। तो साणो उप्पन्नो, तो कइया मेहुणासत्तो॥६०॥दटुं सरेण विद्धो, सो पिंडारेण गुज्झदेसंमि। किमिकुलखद्धो मरिउं, वेसा उयरे सुया जाया॥६१॥गन्भिच्चिय तत्थ मया, एगणं भवसयं तु सा एवं । मरिऊण तओ जाओ, मणुओ दालिद्दसंजुत्तो॥६२॥ दोमासजायगस्स य, तस्स य माया मया पिया
॥२८॥