SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ कयासंग्रहः ||श्रीअञ्जनासुन्दरीचरित्रम् ।। X ॥९॥ Ar AA केवलं तया॥४॥कामं त्वामेव सासाध्वी, हृदा कामयते सखे!। मुच कोपं वधे बुद्धिं त्यज सुन्दर ! सुन्दर!॥७५॥ अरौत्सीत्तद्वधादेवं, प्रहसितस्तडित्प्रभम् । अन्यथा मूलनाशेन, कुतः स्वादुफलोदय: 2॥७६ ॥ कम्पमानतनुः क्रुद्धो रक्ताक्षो मलिनाननः । पवनो व्यथितस्वान्तः, स्कन्धावारमुपाययौ ॥७७॥ चिन्तासन्तापसन्तप्तो, विनिद्रो विकलेन्द्रियः । कथञ्चिद्यापयामास, रजनी त्रियुगीमिव ॥ ७८॥ तमोभिदि दिवानाथे, दिशि चैन्द्रायामुपागते। मित्रं हसितमाहासी, चित्तखेदापहारकम् ॥ ७९ ॥ उद्वाह्यापि न योग्यैषा, सव्याजप्रीतिदर्शिनी । सुधाकुम्भोऽपि सन्त्याज्यो, यदि स्याद्विषमिश्रितः ॥ ८ ॥ स्वामिप्रीतिलताभेदी, विरक्तो यदि सेवकः । पदे पदे च सोऽप्यत्र, परमाऽऽपत्तिहेतुकः॥ ८१॥ प्राणभूता प्रिया चेत्स्याद्विरूपपथयायिनी। मरणं शरणं तत्र, ससर्पगृहवासवत् ॥ ८२॥ न यत्र सरला प्रीतिर्न, प्रीतिवचनक्रमः । गृहवासेन तेनालं कुमित्रेणेव दम्भिना॥ ८३॥ विमुच्यात: कनीमेना, यावः स्वनगरी प्रति । सदम्भप्रीतिभावानां, त्यागेऽपिन च दोषता ॥ ८४ ॥ नानाव्यञ्जनपाकाढ्यं सरसं मधुरं मृदु । भोजनं विफलं मन्ये, विनाऽऽत्मरुचिमन्तरा ॥ ८५ ॥ उदीर्येति मनोभावं, यावद्जन्तुभि एष सः । करे धृत्वा च तं तावद् बोधयामास सत्सखा ॥ ८६ ॥ स्वयं स्वीकृतकार्याणां, पालनं धर्म एव च । उलानमतस्तेषां, नोचितं महतामिह ।। ८७॥ नम्याधिगुरुपादैश्च, स्वीकृतं वस्तु यद्भवेत् । तत्त्यागकरणं tdd ॥२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy