________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जनाXx सुन्दरीचरित्रम् ॥
॥८॥
HATRAPATimrtman
सचिवोक्तिरियं सखि!। अल्पायुः सर्वथा सोऽस्ति, विद्युत्प्रभकुमारकः॥६१॥ अल्पायुषा समं तेन । कुमार्याः पाणिपीडनम् । शस्यते वद भोस्तथ्यं, त्वमेव चतुराशये ! ॥ ६२॥ अवधीयैव तद्वाणी, मिश्रिकोवाच मानिनी । मूढाऽसि नितरां मन्ये, मन्दबुद्धितया सखि ! ॥ ६३ ॥ अणुरपि सुधाबिन्दुर्वरीयानिह गण्यते । महदपि विषं बाले!। निन्द्यमेवार्तिहेतुतः॥६४॥ निशम्येति तयोरुक्तिं, स्वस्वकोद्गारसूचिकाम् । पवन: पवनोजेता दध्याविति हृदन्तरे॥६५॥ अञ्जनैषा हृदा मन्ये, विद्युत्प्रभं हि वाञ्छति। प्रकटयति मौनं हि, भावमस्याः तक प्रति॥६६॥ मदनुरागिणी चेत्स्यादियं खञ्जनलोचना । निवार्यते कथं नैषा, मिश्रिका मद्विरोधिनी?॥६७ ॥ विचिन्त्येति महाध्वान्ते, रात्रिञ्चर इवापरः । प्रवृद्धमन्युरक्ताक्षः, पाणावसिं विकृष्य च ॥ ६८ ॥ मीषयन्निव त्रिलोकं, कम्पयन्निव मेदिनीम् । आविर्बभूव चण्डात्मा, काल मूर्तिधरस्त्वरा॥६९॥ वृणुते या तडित्कान्तं, परिणेतुं समं तथा। तेन या चेहते मूर्धा, छिद्यते मयका तयोः॥७०॥व्यालपन्निति कोपेन, यावदुद्राव तत्पुरः। तावत्तद्बाहुश्चदण्डञ्च, गृहीत्वा प्रहितो जगौ॥७१॥ विवेकबुद्धिहर्तारं, कुलमानादिलोपिनम् । धिक् कामं येन विज्ञोऽपि, जन्तुरेवं विडम्ब्यते॥७२॥ भो मित्र! न च जानासि, वृद्धानां वचनं ह्यदः । सापराधाऽपि नो वध्या, गौरिव वामलोचना ॥७३॥ अञ्जना सर्वथा सौम्य ! निर्दोषा प्रिय ! वर्तते निषेधिता सखीनैव त्रपया
TK
॥८॥
.