SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥१०॥ हन्त, महादोषनिबन्धनम् ॥ ८८॥ विक्रीणन्तु स्वयं ते हि, यच्छन्तु दयया तथा । प्रमाणञ्च सतां तद्धि, गति न्याऽत्र विद्यते ॥ ८९ ॥ अञ्जनायां परं मित्र, ! नास्ति दोषलवोऽपि च । मुधा दोषप्रदानेन, निजाऽऽत्मैव विगोप्यते॥९०॥अनालोडितकार्यस्य, मनसो वाऽपरस्य च । क्रियते तत्र चेद्रेकाऽज्ञात्वा भावं नु मूर्खता ॥ ९१ ॥ महात्मानौ कीर्तिमन्ती, दृढसन्धौ मनस्विनौ । अञ्जनायास्तथा ते च, पितरौ भुवि विश्रुतौ ॥ ९२ ॥ तन्निर्धारितसत्कार्यमनादृत्य सखे यदि । गम्यते त्वयि वैयात्यं, धास्यति चिरसंस्थितिम्॥९३॥ वैयात्येन तथाऽनेन, कथञ्जिहेषि नो सखे!। उत्तमान्वयजातेभ्यो, वैयात्यं न च रोचते॥१४॥ पितरावपिते मान्यौ, तव कृत्येन साम्प्रतम्। लजिष्यतस्ततो मुच, हठतां कार्यघातिनीम् ॥ ९५ ॥ बन्धो ! स एव सत्पुत्रो, येन वंशः प्रकाश्यते। एकः श्रीखण्डवृक्षण, वनं विश्वं सुगन्धितम् ॥९६ ॥ हितोक्तया प्रियमित्रस्य, विवेकी पवनञ्जयः । तस्थौ तत्र दधत्स्वान्ते, निजापमानशल्यताम् ॥९७ ॥ निर्णीतवासरे भूयः, पूरयन्निव वाञ्छितम् । पवनाञ्जनयोज॑ज्ञे, परिणयमहोत्सवः ॥ १८ ॥ वरवध्वोस्तदा शान्त्या, निष्पन्ने पाणिपीडने । बभूवर्मुदिताः सर्वे, साधका इव सिद्धितः ॥ ९९ ॥ राकेन्दुरिव तत्पित्रोर्नेत्रकुमुदमोददः । मिथ: प्रीतिजुषोर्जज्ञे, पाणिग्रहमहोत्सवः ॥ १०॥ यथा रत्नानि ir ॥१०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy