SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः X ||श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥११॥ शोभन्ते, विशद क्मभूषणे। कन्यारत्न तथा चात्र, यूनिःशुद्धकुलोद्भवे॥१०१॥ चञ्चद्विद्याधराधीशो, महेन्द्रनृपतिस्ततः । आप्तसम्बन्धि प्रहाद-भूपालं पर्यपूजयत् ॥ १०२ ॥ लब्धस्नेहमहापूजः, प्रहादनृपसत्तमः । नगरी स्वां समायतो, वरवधूपुरस्सरः॥१०३॥ सत्यञ्जनायाः पवनेन साकमुद्वाहवृत्तेन महापवित्रे। पंन्यासमुक्तिग्रथिते चरित्रे, लेभे समाप्तिं प्रथमोऽत्र गुच्छः॥१०४॥ इति श्रीमत्तपोगच्छनमोनमोमणि शासनसम्राट्-जामयुगप्रधान- . कनकाचलतीर्थचोडशीयोद्धारक-क्रियोद्धारकश्रीमदानन्द विमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पन्यासदयाविमलगणि शिष्यरत्नपण्डितशिरोमणि श्रीसौभाग्यविमलगणिवरशिष्यपंन्यासमुक्तिविमलगणिविरचितेसती-अजनाचरित्रे-अजनापवनञ्जयविवाहसम्बन्धिचालवृत्तरमणीयः प्रथमो गुच्छः समाप्तः। ॥अथ द्वितीयगुच्छः॥ इतः सप्तथरारम्ये, प्रासादे गगनस्पृशि। स्थिताऽपि कर्मदोषेण, रति लेभेन चाऽञ्जना ॥१॥ अराइव सद्भूम्यामुत्पद्यन्ते मनोरथाः । कुमारीणां पुरोद्वाहात्स्वान्ते के के न भावजाः?॥२॥ सह १- सुवर्ण ॥११॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy