SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥३४॥ दुःखस्य कारणं किन्ते? ब्रूहि बाले! यथातथम् ॥१७॥ साश्रुनेत्री तदा प्राह, बसन्ततिलका सखी। आविवाहसुतोत्पत्ति-पर्यन्तोदन्तजातकम् ॥ १८॥ श्रुत्वा तद्विषमं वृत्तं, मुमोचाणि सोऽपि च । तदुःखपतां मन्ये, क्षालयन्निव सन्मनाः॥१९॥ तदेव हृदयं हृद्यं, परदुःखैश यन्मुहुः । द्रवति चान्यथा हन्त ! पाषाणकल्पमेव च ॥२०॥ चित्रभानुः पिता माता, सुन्दरीमालिका मम । तत्कुक्षिसम्भवश्वैष, ज्ञायतां शुभलक्षणे! ॥ २१ ॥ मानसवेगानाम्नी या, तव माता च सुन्दरि ! । तन्द्राता बुध्यतामेष, मातुलोऽस्मि तवानये ॥ २२ ॥ महता भाग्ययोगेन, जीविता त्वं निरीक्षिता। दिवसोऽयं महाऽऽनन्दी, भव स्वस्था च साम्प्रतम् ॥ २३ ॥ एष मे मातुलः साक्षाद्-दुःखहर्ता विशेषतः । ज्ञात्वेति रोदनचक्रे, भृशमेवाऽतिपीडिता ॥ २४ ॥ चिरं स्वेष्टजने दृष्टे, दुःखोत्पत्तिर्विशेषतः । स्वनाशभयतो मन्ये, दुःखं रोदिति वै स्वयम् ॥ २५॥ रोदनात् तां विनिर्वार्य, चावास्यामृतवाचया। सहस्वेनाऽऽगतं कञ्चित्पप्रच्छ गणकोत्तमम् ॥ २६ ॥ दैवज्ञ ! वद पुत्रोऽयं, कीदृविधिर्भविष्यति । नैमित्तज्ञोऽपि तद्विद्यो, यथार्थफलमूचिवान् ॥ २७ ॥ खेचरेश ! महाराज ! कुमारोऽयं जगत्त्रये । जज्ञे चाद्भुत एवाहो, विचित्रगुणकर्मभिः ॥२८॥शुभसंदृष्टसल्लग्ने, जनिरस्याऽभवच्छुभा, पुण्यात्माऽयं महाभूपो। भविष्यति ॥३४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy