________________
जीजैन कथासंग्रहः
॥ अहम्।। .. श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ श्री प्रेम-भुवनभानु-पर-हेमचंद्र सद्गुरुभ्यो नमः॥
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥१॥
॥श्रीचित्रसम्भूतचरित्रम् ॥ ..
अस्ति पुरं साकेतं, सङ्केतनिकेत'नं शुभश्रीणाम् ॥ तत्र मुनिचन्द्रोऽभू-दूपश्चन्द्रावतंससुतः ॥१॥ स च सागरचन्द्रगुरोः, पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहतु, गुरुणा सममन्यदाचालीत् ॥२॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनौ तस्मिन्।। सार्थेन समंचेलु-गुरवः सतु'सार्थवियुतोऽभूत् ॥३॥'तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने । प्रतिचेरुर्बन्धव इव, चत्वारो वल्ल वाश्चतुरा: ॥४॥प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम्॥तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवभीताः ॥५॥ तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाच्च ॥ दिवि देवत्वं प्राप्ती, ततश्च्युतौ चायुषि क्षीणे १ स्थानम् । २ सार्थरहितः । ३ प्रमन्तम् । ४ गोपाः । ५ मुनिः ।
॥२॥