SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत चरित्रम्॥ ॥२॥ ॥ ६ ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥ ७॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ। सुषुपतुरधो वटतरोनिरगात्तत्कोटराच' फणी ॥८॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ।। अपरोप्यदंशि तेनैव, 'भोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सी, विपद्य कालिञ्जराचलोपान्ते॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ युग्मजी हरिणी॥१०॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराकी, क्षित्पाशनिना घनेनेव ॥११॥ अथ मृतगङ्गातटिनी - तटस्थहंसीसुतावभूतां तौ॥ बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्यान्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं धर्मनिन्दायाः॥१३॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य॥ तनयावुभावभूतां, श्वपचपतेचित्रसम्भूतौ॥१४॥ वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः॥ तस्य च दुर्मतिसचिर्व', सचिवोऽभूत्रमुचिरिति नाम्ना ॥ १५॥ अपराधे स च महति, प्रच्छन्त्रवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्री पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच्च सततं, १. बिलात् । २. सर्पः । ३. भुजगेन । ४. व्याधेन । ५. अशनि - विद्युत् । ६. दुर्मतिसहायकः । ७. घाण्डालपतिः । ॥२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy