________________
श्रीजैन कथासंग्रहः
॥३॥
कला विचित्रा: स चित्रसम्भूतौ । 'मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ १८ ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप- कारित्वाच्चित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि- द्रुतं ययौ हस्तिनापुरे नगरे । तत्र च सनत्कुमार-श्चक्री तं धीसखं' चक्रे ॥ २० ॥
इतश्च रुपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर- मधुसमयाविव युतौ बभतुः ॥ २१ ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्ती नृत्यन्ती, जगतो मनो व्यपाहरताम् ॥ २२ ॥ अन्येद्युः पुरि तस्यां मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचर्च्चर्यः ॥ २३ ॥ निरगाच्च चर्च्चरी 'तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुगतं, किन्नरमदहारि तो स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचर्च्चरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोऽन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातङ्गाभ्यां स्वामिन्!, गीतेनाकृष्य पौरलोकोऽयम् ॥ सकलोऽपि कृतो मलिन- स्तत इत्यलपन्नृपः कोपात् ॥ २७ ॥ पुर्यां प्रवेष्टुमनयोन देयं वेश्मनीव कुर्कुरयोः ।। तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति १. चाण्डालपतेः । २. मन्त्रिणम् । ३. गायकजनयूथः । ४. कोपवशात् ।
॥ श्रीचित्रसम्भूत चरित्रम् ॥
11311