SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१०॥ भीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे स्वाभिप्रायो निवेदितस्तयापि चिन्तितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन सार्द्धं स्वपुत्रीविवाहकरणमिति विचार्य भर्तुर्निवेदितं, तेनापि प्रतिपन्नं, द्वितीयस्मिन्नेव दिने लग्नं गृहीतं । कमलवत्यापि तद् ज्ञातं । महदुःखमुत्पन्नं, अतो सा न भुङ्क्ते न शेते न जल्पति न हसति, मनसि चिन्तयति गत्वा तमेव यक्षं सोपालम्भपूर्वकमाश्रयामि, नान्या मे गतिरिति विचिन्त्य रात्रौ प्रच्छन्नं निर्गत्य यक्षायतनमागत्य तमेवमुपालम्भं ददाति । हे यक्ष ! न घटते चैतद्भवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं तस्त्वेकैव जिह्वा । यदुक्तं- जिद्वैकैव सतामुभेफणभृतां प्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विभावसौ निगदिताः षट् कार्त्तिकेयस्य च ॥ पौलस्त्यस्य दशैव ताः फणिपतौ जिह्वासहस्रद्वयं । जिह्वा लक्षसहस्रकोटिगुणितास्ता दुर्जनानां मुखे ॥ १ ॥ इति । यद्यप्येवं भवता भवद्वागन्यथा कृता परं मदायत्तोऽस्ति मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपार्श्वे समागत्य महति वृक्षे गलपाशं बद्ध्वा कथयामास, भो भो वनदेवता ! मदीयं वचनं शृणुत । मया रणसिंहकुमारस्य वरणेच्छयाऽयं चिन्तामणिनामा यक्षो बहुधाऽराधितो, दत्ताऽप्यनेन स्ववाक् न पालिता, तदर्थमहमात्मघातं करोमि । यदि मयाऽस्मिन् भवेऽयं भर्त्ता न प्राप्तस्तर्ह्यागामिन्यपि भवे ममायं वल्लभो भूयादित्युक्त्वा साहसं कृत्वा वृक्षोपरि चटित्वा कण्ठे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥१०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy