________________
श्रीजैन
श्रीजयविजय कथानकं
कथासंग्रहः
॥३॥
*************
तथाहि :- बभूव भूरिभूतिभिर्भरितेऽस्मिन्भरतक्षेत्रे स्वमहर्द्धया विश्वानन्ददायकं नन्दिपुरंपुरम् । तत्र नगरे धर्मी न्यायी तथैश्वर्यवान्नाम्ना धर्मो भूपोऽभवत् । तस्य च तिम्रो राज्योऽभवन्, तत्र चैका श्रीकान्ता, द्वितीया श्रीदत्ता, श्रीमती तृतीया च । तत्र प्रथमाया: श्रीकान्ताया जनमाननीयो जय इति नाम्ना पुत्रो बभूव । द्वितीयायाः श्रीदत्तायाः स्वप्रतापेन त्रिजगज्जयी विजय इति नामकः सुतोऽभूत् । अनयोर्दिव्यरूपादिभिर्महद्गुणैः साकं बालवयस्यपि पूर्वस्माद् भवात् सम्यक्त्वं प्रकटीबभूव । यथा कार्पासेन सह कार्पासरागः । तथा तयोश्च तुल्यगुणादिभिरैक्यता प्रसिद्धा बभूव, यथा द्वयोर्नेत्रयोः । स्वभावेन दुष्टमत्याः श्रीमत्या अपि न्यायबुधिर्नयधीरितिनाम्ना सूनुर्बभूव । यथा पञ पकिलोाः । अन्यदा जयविजययोरुपरि परं प्रजानुरागं प्रेक्ष्येर्षालुः श्रीमतीति चिन्तयामास । परस्परं मिलितयोः प्रजामान्ययोरनयोः सतोर्मम पुत्रस्य दासीपुत्रवद्राज्यप्राप्तेराशापि निश्चयेन नास्ति। ततश्च तस्मै भावि हितं किमपि करोमीति विचिन्त्य सा कपटकुटीरामेकां परिव्राजिकां वशीचकार।
अथ च सा श्रीमतीवचसा सिद्धचेटकशक्त्या भूपतेरन्तःकरणे स्वप्ने ददौ । हे भूमिपते! एतौ दुर्जयौ जयविजयौ नूतनोत्पन्नौ दैत्याविव त्वामचिरेण हन्तुमिच्छतः, तथा राज्यमपि ग्रहीतुमभिलषतस्ततः १. निद्रायां।
मरमरमरमरमर