________________
श्रीन
श्री अथ सुसढचरित्रम् ।
कथासंग्रहः
॥९॥
. समणाणं समणीण य, नायागयफासुएसणिज्जं तुमं । भत्तं पाणं वत्थं पत्तं सिजाइयं देहि ॥१॥ दीणाणाहाण तहा, वाहिग्यत्थाण अंधपंगूणं । दारिहुवहुयाणं, दयाइ दाणं सया देसु ॥ २॥ धरसु विसुद्धं सम्म, सावगधम्मं च उत्तमं कुणसु । न लहसि दुहसयहेर्ड, विहवत्तं जेण अन्नभवे ॥३॥ तो अंसुपुन्ननयणा, सगग्गयं जंपए इमं रुप्पी । ताय बहुं नहु जाणे, ताव लहु देहि मम कडे ॥४॥ तिहुयणविक्खायजसे, हिमकरकिरणुजले तुह कुलंमि । चवलसहावा इत्थि-तणेण किह देमि मसिकुच्चं ॥ ५ ॥ पाएण ताय ! इत्थीओ, गिरिनईउठव नीअगमणाओ। विजुव्व चवलहिययाओ किन्हसप्पुव्व कुडिलाओ ॥६॥ रयणिविरामपईवुव्व-विगयनेहाओ संज्झरागुव्व। खणरत्ता कविकच्छू-वणं व उव्वेअजणणीओ॥७॥ किं बहुणा भणिएणं, ताय ! पसायं करेसु कडेहिं । जं बहु दोसनिहाणं, देहमिमं निदहेमि अहं ॥ ८॥ एवं निसामिऊणं, सामननिवेण चिंतियं चित्ते। धन्नोऽहं जस्सेसा, धूआ जुवइजणगरिहा॥९॥ एयाइ अहो बुद्धी, अहो विवेगो अहो सुधीरत्तं । वेरग्गमपुव्वमहो, अहो कुलकलंकभीरुत्तं ॥१०॥ जा सयलगुणसिरोमणिभूएणं विभूसिआ सुसीलेणं । एसचिअनमणीआ, खणे २ गुणमहग्यविआ॥११॥जाव इमा मह गेहे, चिट्ठा धूआ अणेगगुणकलिआ। ताव मह होइ सुद्धी, किंवा अनेण बहुएण॥१२॥ इय चिंतिऊण रना, सप्पणयं जंपिआइमाबाला। असुअस्सविमझ तुमं, पुत्ति! तं पुत्ततुल्लत्ति॥१३॥ अन्नं च पुत्ति ! तित्वं-करहिं नह
॥९॥