________________
श्रीजैन कथासंग्रहः
॥श्रीअञ्जना - Xxसुन्दरीचरित्रम् ॥
॥२४॥
जाताऽसि गर्मिणी कथम् ? । किं वदिष्यन्ति हा! लोका, कुकृत्ये तव पुंश्चलि ??॥७॥ अवज्ञा ते यदाकाषन्मत्पुत्रपवनस्तदा। अज्ञासिषमसो मौदया-त्वां दूषयति वै मुधा ॥८॥आस्ते त्वं पांसुला ज्ञातं, मया नाद्यावधि ध्रुवम् । परं सद्यः फलत्यत्र, कर्म पापक्रियोद्भवम् ॥९॥ तिरस्कृता यदा श्वश्वा, सतीयं परुषाक्षरः । अश्रुभिः क्षालयन्तीव, तत्क्रमी प्राह सुन्दरी ॥१०॥ मातर्वाच्यमवाच्यं न, किं हिमादग्निसम्भवः ? । कुलजायां कथन्दोष-स्त्वया चारोप्यते मयि?॥११॥ त्वत्सूनूरहरागत्य, भुक्त्वा माञ्ज पुनर्गतः । अमोघवीर्यहेतुत्वाजातेयं भामिकी स्थितिः ॥ १२ ॥ विश्रम्भो यदि नो मातः, स्वामिनाथसमागमे। प्राणेश्वरकराम्भोज-दत्तेमां पश्य मुद्रिकाम्॥१३॥ मुद्रिकादर्शनेनापि, संशयालुः सकाऽभवत् । विपरीते विधौ सर्व-वेष्टितज्जायतेऽन्यथा ॥ १४ ॥ लजानम्रमुखी सावी, अञ्जनां पुनरेव च । पवनजननी प्राह, तिरस्कारकटूक्तिभिः ॥१५॥रेखले! तव नामाऽपि, पतिगुणाति नो कदा। सङ्गमः सह ते तेन, घटते च कथं वद ?॥१६॥ मुद्रिकादर्शनेनाऽतो, लुप्तशीले ! गतत्रपे!। प्रतारयसि नः स्वीय-कलङ्कदोषगोपनात् ॥ १७ ॥ विदन्ति कुलटा नार्यों, बहुधा वञ्चनाविधिम् । ब्रह्माऽपि चरितं यासां, न जानाति परः कुतः?॥१८॥ स्वच्छन्दगतिके! पापे ! दुराचारपथाश्रिते!। निर्गत्य मद्गृहादाश, व्रज स्वजनकाऽऽलयम्॥१९॥न स्थातव्यन्त्वया चात्र, त्वयोग्यं न च मे गृहम् ।
।
॥२४॥