SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ AL ॥श्रीअज्ञानासुन्दरीचरित्रम् ॥ कणमात्रोऽपि कार्शानु-दहति सकलं वनम् ॥२०॥ तिरस्कृत्य वधूमेवं, केतुमती च निर्दया । आहय सेवकान् प्राह, विचाराध्वविवर्जिता ॥ २१ ॥ अद्यैव सत्त्वरीतां, नयध्वं पितृमन्दिरम् । क्षणमपि मुखवास्या द्रष्टुं नाहच कामये ॥ २२ ॥ बदाज्ञामुररीकृत्य, सेवका अपि तान्तदा । वसन्ततिलकोपेतामारोप्य वरवाहनम् ॥ २३॥ माहेन्द्रनगराध्यण, निन्युश्च वायुवल्लभाम् । साश्रुनेत्राच ते मन्दं, वाहनादुदतारयन् ॥२४॥ मातृवत्तां नमस्कृत्य, क्षमाप्य निर्ययुः पुनः। स्वामिवत्स्वामिकौटुम्बे, समानाः सेवकोत्तमाः॥ २५॥ एकाकी विजने बाला, तापसीव च सा तदा। तस्थौ तत्र निजाऽऽधारस्वामिनाथमनःस्थितिः ॥ २६ ॥ तदानीमेव मन्येऽहं, तद्दुःखदुःखितो भृशम् । विश्वप्रकाशिसूर्योऽपि, पश्चिमाम्बुधिमाश्रयत् ॥ २७ ॥ यतः सन्तः परापत्तिं, वीक्षितुं प्रभवो न हि । असन्तस्तत्र मोदन्ते, भेदोऽयमुभयोरिह॥२८॥ पुनः सा घूकघूत्कारैः, फेरुफेत्कारकैस्तथा। कण्ठीरवमहाक्रन्दै-मुंगयूनाञ्च कलकलैः॥२९॥रक्षःसङ्गीतसाद्दश्यैः, पिङ्गलायाश्च निस्वनैः । निर्भग्नश्रुतिरन्फ्रेव, यापयामास यामिनीम् ॥३०॥ उदिते च दिवानाथे, स्फुरत्सु किरणेषु च । अञ्जना सत्कुलोत्पन्ना, हिया भृशमदूयत ॥३१॥ सपरिवारसंयुक्ता, भिक्षुकीव शनैः शनैः । म्लानाऽऽस्यकमला साध्वी, चाऽऽययौ पितृमन्दिरम् ॥३२॥ यावद्वारि समायाता, प्रतीहारेण सेक्षिता। अकस्मादागतां दृष्ट्वा, सम्प्रमोऽभून्महान् क्षणम् ॥३३॥ KEEMENREM ॥२५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy