________________
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
कथासंग्रह
॥४१॥
AAAAAAAAAAAP
पंन्यासदयाविमलगणिवरशिघ्यरत्न-पण्डितशिरोमणि-पंन्याससौभाग्यविमलगणिवरशिष्यपंन्यासमुक्तिविमलगणिविरचिते सत्यञ्जनाचरित्रे वरुणरावणसन्धिं विधाय प्रत्यावृत्ताञ्जनाऽदर्शन-तदन्वेषणादिवृत्तभावुकः चतुर्थो गुच्छः समाप्तः॥
॥अब पत्रमगुच्छः ॥ . . इत्वं केतुमती राज्ञी, पुत्रचिन्तापरा सती। न भुक्तेन च वा शेते, न कृत्येषु प्रवर्तते ॥१॥ रुदती तां ततो भूपः, प्रदादो विनिवार्य च । पुत्रं पुत्रवधूं चैव, तदैवान्वेमाकणत् ॥ २॥ अञ्जनायाः सुतस्याव, मार्गणाहेतवे नृपः । सर्वविद्याधराधीशाऽभ्यणे प्रायुक्त दूतकान् ॥ ३॥ स्वयं विद्याधरैः सार्द्ध-मनेकैरवनीपतिः। पुत्रवधूविशुभ्यर्थ, बनाम क्षितिमण्डलम्॥४॥शुदिं विधाय सर्वत्र, चालब्वा क्रमशस्ततः। नाम्ना भूतवनं नाम, भूतवनमजीगमत् ॥५॥ तत्र कृत्वा चितां वहि, दीपयन् पवनः सुतः । सत्राहो मरणे दृष्टः, सविद्याधरभूभुजा॥६॥ चितोपकण्ठमाश्रित्व, मुमुधुरखानाकृते। प्राहेति पवन: शान्त-शोद्दिश्य वनदेवताः ॥ ॥ कृत्वाकृत्यदृशः पूज्याः, शृण्वन्तु वनदेवताः ! लोकपालाः! परे बाऽपि, मन्मनोवृत्तसाक्षिणः॥८॥ विद्याधरमहाधीशः, प्रहादोऽस्ति परन्तपः। राज्ञी केतुमती मान्या,
॥४१॥