________________
श्रीन कथासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥३६॥
पुत्र पतनसन्तमा, मूर्छितेवस्खलदचाः । अरोदीदाना काममुरस्ताडनपूर्वकम्॥४३॥ रोदनप्रतिनिःस्वान रोदयन्ती दरी अपि । चुक्रोश विविधालापै-नईयन्ती निजाञ्जनिम् ॥४॥ हा पुत्र ! पुत्र ! किं त्यक्त्वा, मातरं मन्दमागिनीम् । गतस्त्वकृत एवास्या-गलदोषशया॥४५॥ विडम्बनाश्च भूयस्यः, सोढा मे पुत्र! त्वत्कृते । त्वांविना बाल! त्वन्माता, क मुखं दर्शविष्यति॥ ४६॥ मन्दभाग्येन मे मन्ये, दैवज्ञोऽपि मुधाऽभवत् । अकाण्डे पतितो यस्मात्, खेलत्रुत्सङ्गतो मम ॥४७॥ प्रतिसूर्योऽपि तत्पृष्ठं, पतन्निव त्वराऽगमत् । अक्षताच तं बाल-म्जग्राह चित्रसंस्थितिम् ॥ ४८ ॥ आदाय तं सुतं सोऽपि, निधिमिव चिरागतम् । भानेय्यै चार्पयामास, न्यासमिव यथास्थितम् ॥४९॥ सुताऽऽननमलं दृष्ट्वा, घननिर्गतभास्करम् । दिदीपे पद्मिनीवैषा, गतार्भलब्धिहर्षिता ॥५०॥ मनोवेगोपमेनाथ, विमानेन नमोऽध्वना । प्रतिसूर्यों ययौ, सद्यः, सोत्सवां नगरी निजाम् ॥ ५१ ॥ अञ्जनामतिहर्षेण, विमानानिजसद्यनि । उत्तार्य कुलदेवीव, शुद्धान्तस्थैः सकाऽचिंता॥५२॥ कुलाऽऽकाशदिवानाथो, वर्चस्वी गुरुविक्रमी । हनुपुरे सुतश्चैष, जात एव समाययौ ॥ ५३॥ धियेति मातुलस्तस्य, प्रतिसूर्यो विधानतः। अञ्जनाभस्य सच्चक्रे, हनुमानिति नाम च॥५४॥पतदेहावघातेन खण्डशोऽभून्महागिरिः । हेतुनाऽनेन श्रीशैलः, द्वितीयं नाम चकृवान् ॥ ५५ ॥ ववृषे तत्र सानन्दं, क्रीडन् वायुकुमारकः ।।
॥३६॥