SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीन कथासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥३६॥ पुत्र पतनसन्तमा, मूर्छितेवस्खलदचाः । अरोदीदाना काममुरस्ताडनपूर्वकम्॥४३॥ रोदनप्रतिनिःस्वान रोदयन्ती दरी अपि । चुक्रोश विविधालापै-नईयन्ती निजाञ्जनिम् ॥४॥ हा पुत्र ! पुत्र ! किं त्यक्त्वा, मातरं मन्दमागिनीम् । गतस्त्वकृत एवास्या-गलदोषशया॥४५॥ विडम्बनाश्च भूयस्यः, सोढा मे पुत्र! त्वत्कृते । त्वांविना बाल! त्वन्माता, क मुखं दर्शविष्यति॥ ४६॥ मन्दभाग्येन मे मन्ये, दैवज्ञोऽपि मुधाऽभवत् । अकाण्डे पतितो यस्मात्, खेलत्रुत्सङ्गतो मम ॥४७॥ प्रतिसूर्योऽपि तत्पृष्ठं, पतन्निव त्वराऽगमत् । अक्षताच तं बाल-म्जग्राह चित्रसंस्थितिम् ॥ ४८ ॥ आदाय तं सुतं सोऽपि, निधिमिव चिरागतम् । भानेय्यै चार्पयामास, न्यासमिव यथास्थितम् ॥४९॥ सुताऽऽननमलं दृष्ट्वा, घननिर्गतभास्करम् । दिदीपे पद्मिनीवैषा, गतार्भलब्धिहर्षिता ॥५०॥ मनोवेगोपमेनाथ, विमानेन नमोऽध्वना । प्रतिसूर्यों ययौ, सद्यः, सोत्सवां नगरी निजाम् ॥ ५१ ॥ अञ्जनामतिहर्षेण, विमानानिजसद्यनि । उत्तार्य कुलदेवीव, शुद्धान्तस्थैः सकाऽचिंता॥५२॥ कुलाऽऽकाशदिवानाथो, वर्चस्वी गुरुविक्रमी । हनुपुरे सुतश्चैष, जात एव समाययौ ॥ ५३॥ धियेति मातुलस्तस्य, प्रतिसूर्यो विधानतः। अञ्जनाभस्य सच्चक्रे, हनुमानिति नाम च॥५४॥पतदेहावघातेन खण्डशोऽभून्महागिरिः । हेतुनाऽनेन श्रीशैलः, द्वितीयं नाम चकृवान् ॥ ५५ ॥ ववृषे तत्र सानन्दं, क्रीडन् वायुकुमारकः ।। ॥३६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy