________________
श्रीजैन कथासंग्रहः
||२४||
पतितुमुद्यतं ज्ञात्वा पुरुषोत्तमनृपो बटुकान्तिकं गत्वा कथयति, भो देव ! त्वदीयं वाक्यं नायभुल्लङ्घयति, ततस्तथा विज्ञप्तिकां कुरु यथायमस्मात्पापान्निवर्त्तते, तदा बटुक कुमारमाह; भो भद्र ! उत्तमकुलोत्पन्नोऽपि त्वं किं नीचकु लोचितं कर्माचरसि ? नैतद्द्घटते तव सदाचारस्य, यतोऽग्निप्रवेशादिनाऽनन्तसंसारवृद्धिः, तत्राऽपि मोहाऽऽतुरेण मरणं बहुदुःखदायि । अंभो मित्र ! त्वया मम पूर्वमुक्तमासीत् यत्त्वां चक्रधरग्रामे समानेष्यामीति, तच्च तव वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुमतुमभिलषसि तदपि व्यर्थ, जीवः स्वकीयकर्मवशतः परभवं याति, चतुरशीतिलक्षाणि जीवानां योनयः सन्ति, परमेका कर्मानुसारिणी गतिर्भवति । अतो यत्कार्य क्रियते तत्पण्डितेनाऽऽगामिफलविपाकविचारणपूर्वकं विधेयं रभसवृत्त्याऽविमृष्टं विहितं कार्यमायत्यां शल्यवदुःखदाय भवति, ततो निवृत्तो भव तस्मात्साहसात्, यतो जीवन्नरो भद्रशतानि पश्यति । ततो मदीयवार्ता श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो भविष्यति । अथ यदि मूढत्वेन प्राणत्यागं करिष्यसि तदा तस्याः संगमो दुर्लभ एव । एतदंबटुकवाक्यश्रवणेन किञ्चित्संजातकमलवतीमिलनमनोरथः कुमारः कथयति स्म, हे मित्र ! किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवन्ति केनापि कथिताऽस्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिष्यति वा न
अथश्रीरणसिंहचरित्रं प्रारभ्यते
||२४||