SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥२४॥ एमममममा कुचितकणशनीवनिष्कास्याः, विचिन्त्यैवं यावन्नृपः स्वभवनमाजगाम, तावन्निजान्तःपुरात्तेषां गुरुं निर्गच्छन्तमीक्षांचक्रे । एतद्वयतिकरं द्रष्यातिशयोद्वेगवन्तं राजानमवधूतो गदति स्म। हे नृप! अस्माकं वचनं कथं मिथ्या भवति, धूर्तसमानेम्वेषु भवान् विश्वासं मा कार्षीत् । पृथ्वीपतिस्तु सन्मार्गानुयायित्वानिजामुत्तमतां प्रकटीकुर्वन् कथयामास, यद् भोः ! साधुष्वेतेषु तादृशं तत्कुकृत्यमत्यन्तमसम्भाव्यम्, भानोस्तमस्तोम इव एतेभ्य एतादृशं कुकृत्यं युगान्तेऽपि कथं सम्भवेत्? कदाचित् साक्षाद् दृष्टत्वात् सत्यं भवेत् तथापि सर्वेषु साधुप्वश्रद्धा न करणीया। कदाचित् कश्चित् सार्थपरिभ्रष्टचौरपाटीरूपः कुत्रचिद् दृश्यते, तर्हि किं सर्वे सार्थाः चौरघाटीरूपा माननीयाः ? । एवं यदि स्वीक्रियते तदा व्यवहारो न चलेत् । अतश्चारित्रवन्तो ये ते तु पूज्या एव, यदि अव्यक्तमतं स्वीक्रियते तदा भो ! निहवता भवेत् । एतच्छुत्वा कलावानवधूतो जनाद-दराजन् ! दृष्टिरागे धमों नास्ति, किन्तु तत्त्वनिर्णये । राजा वदति-भो ! यत् सर्वज्ञेनोक्तं तदेव सत्वं तत्त्वमिति मे निर्णयोऽस्ति, नास्त्यत्र मे संशयः, तेन कथिता च गुरुता जैनसाधूनामेवास्ति। तां पुनर्मिथ्या कुर्वता त्वया सहकवारमपि गदितुंन योग्यम् । राज्ञस्तेन वचनेन कपटमूर्तिनिष्फलप्रयत्नो विलक्षोऽसौ क्वाऽपि जगाम । नृपतिरपि मिथ्यादृष्टित्वातं पुनर्नान्वेषवामाम । एकदा तत्र नृपतिमन्त्रिप्ठ्यादीन् सर्वलोकान् कश्चिदिव्यपुरुष ॥२४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy