SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२९॥ सोऽवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ॥ ३०२ ॥ एहि प्रसीद विष्टर'-माश्रय विश्राम्य विश्रमद्दशा' नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ।। ३०३ ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याऽऽह्नोस्ति रजतगिरिः ' ॥ ३०४ ॥ शिवमन्दिर नगर, विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ ॥ अभवाव वल्लभाऽऽवां, क्रमेण खण्डा - विशाखाख्ये ॥ ३०६ ॥ निजसौधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः ।। ३०७ ॥ नन्तुं ततो जिनेन्द्रा- नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोऽगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ।। अनमाम मानवर्णान्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच्च निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ॥ ३९० ॥ अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां सोदरममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या- तदैवमवदाव निजतातम् ।। ३१२ ।। अधुनैव देशनायां, संसारासारता १. आसनम् २. सौम्यद्दष्टिना। ३. रूप्यपर्वतः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥२९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy