SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः * ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥१६॥ ! कान्त ! कुलद्योतिन् ! प्राणेश्वर ! दयानिधे!, सम्भावयसि सर्वास्त्वं, मधुरोक्तिप्रसादतः ॥५६॥ भुक्तिस्थितिप्रियाऽऽलापै-रितरैश्चारुचेष्टितैः । प्रसन्नास्यः सदा स्वामिन्, रञ्जयसि निजाऽऽश्रितान् ॥५७॥ उद्वाहदिनमारभ्य, चाद्यावधि परं प्रभो ! । गणिता न मनागेषा, मूलनष्टमनोरथा ॥ ५८ ॥ अपराधं न पश्यामि, येन त्वं मयि चोन्मनाः । मोदयसे न वाचाऽपि, किम्परैः सुखसाधनैः ॥ ५९॥ कुर्वे तथाऽपि विज्ञप्तिं, त्वत्क्रमध्यानयोगिनी। नाथम्विना परः कोऽस्ति, सतीनां दुःखभेदकः॥ ६०॥ विस्मर्तव्या कदा नैषा, विजयस्व रणे रिपून् । शिवास्ते सन्तु पन्थानस्त्वरा देहि च दर्शनम् ॥ ६१॥ उक्त्वेति हार्दिकं नम्रा, विरराम मनीषिणी। प्लावयित्वा क्षितिं विश्वङ्, मेघधारेव सुन्दरी॥१२॥ विनयगर्भवाक्यानि, वदन्तीमपि तां सतीम् । तिरस्कृत्य ययौ मक्षु, विजयाय सदागतिः ।। ६३॥ गणयन्ति न वा कान्तां, भूर्भुव: स्व:श्रियं तथा । मानिनो मान एवास्ति, तेषामुत्तमभूषणम् ।। ६४ ॥ स्वामिनाथापमानाऽसि, जर्जरितकलेवरा। कथमपि महाधीरा, चान्तर्गृहमजीगमत्॥६५॥ शिथिलाङ्गीजातकम्पा, दैवहीनाऽरमा सदा॥ सद्यो भिन्ननदीकूल-मिवैषां न्यपतद्भुवि॥६६॥ इत उड्डीय जन्येहः, सरो मानसमुज्ज्वलम् ।। पयौ वैरिव्रजध्वेसं, सूचयन्निव मारुतः ॥ ६७ ॥ प्रदोष समये तत्र, स्वविद्यायाः प्रभावतः ॥ विकुळ भवनं दिव्यं, निवासञ्चकृवान् सुखम्॥१८॥ तत्र तल्पे निषण्णोऽसौ, दृष्टिं दिक्षु नियोजयत्। पीडितां ॥१६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy