SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Add श्रीजैन कवासंग्रहः ॐ ॥श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥१५॥ पूर्णमनोरथान् ॥ ४२ ॥ हन्त्येकोऽपि यथा नागान्, कण्ठीरवकिशोरकः । त्वदलब्धजन्माऽयं, तथा वैरिवरूथिनीम् ॥ ४३ ॥ उदीयेति निरोधेन, लब्धाऽऽज्ञः पितुरेष च । अरिभूधरदम्भोलिसैनिकैः सह निर्ययो॥४॥रणयात्रोन्मुखं श्रुत्वा, लोकेभ्यः पतिमञ्जना। चक्रवाकीव तं द्रष्टुं, भृशमुत्कण्ठिताऽभवत् ॥४५॥ उत्तरन्ति सुरीवैषा, व्योम्नः सप्तमभूमितः । अवातरच्छनः सौम्या, कमलेव परा भुवः॥४६॥ पाञ्चालिकेव तं द्रष्टुं स्तम्भमाश्रित्य सा सती । निर्निमेषदृशा तस्थौ, प्रियेन्दुपानलालसा ॥ ४७ ॥ द्वयचन्द्रप्रभेवाभाद्-द्वारस्तम्भस्थिता सका । मन्ये भद्राय भूतानां, मर्त्यलोकमुपागता॥४८॥ उद्वहन्ती कचान् रुक्षा-नलिकेन महीयसा। नितम्बे शिथिलामेवं, धारयन्ती भुजद्वयीम्॥४९॥ विताम्बूलाधरां क्षामां, विवर्णा मलिनाम्बराम् । धौतास्यामश्रुधाराभिर्व्यञ्जननयनाम्बुजाम् ॥५०॥ इत्थं स पवनो वीरो रणे यानञ्जनां प्रियाम् । अद्राक्षीच परं दध्यावन्यथैव मनोऽन्तरे ॥ ५१ ॥ ॥ चतुर्भिर्विशेषकम् ॥ दुष्टबुद्धेरहो चास्याः, कीदृगस्ति विलज्जता । निर्भयत्वं परचेतः, को जानाति खलस्त्रियः ? ॥५२॥ मत्प्रीतिविमुखी पूर्व-मियमासीदुराशया। गुर्वाज्ञाऽतिनिरोधेन, परिणीता परम्मया॥५३॥ तस्मिन्निति विचारस्थे, यावत्तावद्यशस्विनी । पपात पादयोः पत्युः, कल्पवल्लीव जङ्गमा ॥ ५४ ॥ प्रेमाश्रुस्वच्छधाराभिः, क्षालयन्तीव तत्पदम् । बद्ध्वाउञ्जलिमुवाचेद, सतीव्रातमतल्लिका॥५५॥ नाथ ॥१५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy