SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीअञ्जना - Xx सुन्दरीचरित्रम् ॥ - ॥१९॥ शून्यदृष्टिमना यावजज्ञे काष्ठमयीव सा । ईदृस्थितिगता बाला, प्रहसितेन वीक्षिता ॥ १४ ॥ कृशाङ्यष्टिमातप्तां, निपतन्तीमितस्ततः । त्यजत्प्राणामिवैनां स, दृष्ट्वा हृदि व्यचिन्तयत् ॥१५॥ अहो बालिश्यमेतस्य, येनेयं मन्तुमन्तरा । गमितेमां दशां हन्त, घिग् दैव! चेष्टितं तव ॥१६॥ संसाराऽऽवासतप्तस्य, वैराग्यमिव सन्मुनेः । चिन्तयन्निति शुद्धात्मा, तदन्तिकमुपागमत् ॥९७॥अकाण्डे पतिमित्रं तं, व्यन्तरमिव निजालये । प्रविशन्तञ्जगादैषा, भीताऽपि धैर्यशालिनी ।। ९८ ॥ कोऽसि त्वमागतो हेतो, कुतो रे परपूरुष!। अलं ज्ञातेन वा भद्र!, गम्यतां मद्गृहाद दूरम् ॥ ९९ ॥ प्रविष्टोऽसि विशङ्कस्त्वङ्कथमत्र वधूगृहे । वसन्ततिलके ! सद्यो, भुजग्राहं निसारय ॥१००॥ निर्मला चन्द्रवच्चास्मि, न द्रष्टव्यः सको मया। नान्यः प्रवेष्टमीशोऽत्र, मत्पतिपवनम्विना ॥१०१॥ नाधिकारः परस्यात्र, प्रवेशे मनिकेतने। पुण्यात्मानं विना स्वर्गे, कः परो गन्तुमीहते॥१०२॥ श्रुत्वेति भारी सत्याः, प्रहसितसखा शनैः। नियोज्य पाणिपाथोजं, व्याजहारेति सद्विरः ॥१०३॥स्वामिनि ! स्वस्ति ते भूयान्मा चिरं दुर्मना भव। गतस्ते विरहोत्तापः, पूर्वकर्मविजृम्भितः॥१०४॥ चिरात्त्वयि समुत्कण्ठः, स्वामिश्रीपवनञ्जयः। आगतः सोऽद्य ते द्वारि, वर्धापनमिदं तव ॥ १०५॥ प्रहसितसखा चाहं, तस्यैव तव सन्निधौ । वसन्त इव कामस्य, चाऽऽगतोऽस्मि विभावय ॥१०६ ॥ मत्पृष्ठानुगतः स्वामी, छायेव तव मानिनि!। विद्यते ॥१९॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy