________________
श्रीजैन कथासंग्रहः
।श्री अथ सुसदचरित्रम् ।
॥११॥
पढइ सुअं कुणइ तवं, सामाइअपोसहाइंच ॥ २६ ॥ दाणं देइ विचित्तं, संघे तह दीणदुत्थिअजणे अ। धम्मरयाए तीए, सुहेण इय वच्चए कालो॥ २७॥ अह अन्नवाइ राया, समाहिजुत्तो गओ अपंचत्तं । तत्तो मंतिअमेयं, सेणावइमंतिमाईहिं ॥ २८ ॥ खेमेण निव्वहिस्सइ, रजं सयलंपि सीलमाहप्पा । रुप्पिकुमरीई अनो, रजधरो जंच नत्थि सुओ॥२९॥रजे ठविआ तेहिं, तो सा नीईइ पालए रजं । उवविसई अत्थाणे, सहिया सामंतमंतीहिं॥३०॥अह अन्नदिणे तीए, दुजयजुव्वणवसेण सवियारं । सामंतसुओ सुइरं, निरक्खिओ सीलसन्नाहो॥३१॥जो सोमयाइ चंदुव्व, देहकंतीइ दिवसनाहुव्व । रूवाइसयगुणेणं, सुरंगणाणंपिकमणीओ ॥ ३२ ॥ अहिगयजीवाजीवाइ, गुणजुओ सीलभूसियसरीरो । निग्गंथे पावयणे, अचालणिजो सुरेहिंपि ॥३॥ अह सा तेण कुमारेण, पिच्छमाणी सरागदिट्ठीए। दटुं चिंतिअमेयं, नूणमिमा मयणवसगत्ति॥३४॥ अविअ-जइविन ससइ, नजंपइ निहुअंझाएइ हिययमज्झम्मि। मयणाउरस्स दिट्ठी, लखिजइ लक्खमज्झंमि ॥३५॥ कुमरेण चिंतियमिणं, जमिमीई मणेणखंडियं सीलं। भावियजिणवयणाइ वि, अगणित्ता सुगुरुउवएसं ॥३६॥ न कयं परलोअभयं अत्थाणजणस्स लजियं नेय । अप्पा कलंकिओ खलु, धिरत्थु इत्थीसहावस्स ॥३७॥ सीलं चिय जिअलोए, जम्हा जीवाण उत्तमं रूवं । सोहग्गं पंडिच्चं, आहरणं जीविअव्वं च ॥३८॥ 'अन्नं च सुपुरिसाणं, वयणिजं चेव वुच्चए मरणं । जं पुण पाणच्चाओ, जगट्टिई सव्वपाणिसमा ॥३९॥ ता
पटco
॥११॥