SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१४॥ प्राणप्रियां सुतां खलु यच्छामि यथातथा न सखे ! ॥ १३८ ॥ तामथ परिणीय कर्नी, नृपभूः स्थित्वा च तत्र तां रजनीम् ।। सद्भावं भार्यायै, प्रोच्य समित्रोऽचलत्प्रातः ॥ १३९ ।। दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या || सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥ १४० ॥ प्राणत्राणकृते तौ, गच्छन्तावु-त्पथेन तच्छ्रुत्वा । प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ।। १४१ ।। तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः, सायं रुरुधे च जगृहे च ।। १४२ ।। सोऽथ पलायनसञ्ज्ञां ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ॥ वेगाद् व्रजंश्च पतितः, कान्तारे धूर्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंश्चैकं तापस-मह्नि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे ।। १४५ ॥ कुत्रास्ति भदन्ताना- माश्रम इति तं वदन्तमथ स मुनिः । नीत्वाऽऽश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी- र्वायोरपि दुर्गमे गहने ? ।। १४७ ।। नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः ।। १४८ ।। ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोऽसि स्वगृहं तिष्ठ सुखं वत्स ! मा भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥१४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy