SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 6 ॥१३॥ कुमारौ, पञ्चाशद्योजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाही, गुरुमाईतिक्रमश्रमेण मृतौ ॥ क्रोष्ठुकसज्ञमगातां, ग्रामं तौ पादचारेण ॥१२८॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे! क्षुधोदन्ये ॥क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः ।। १२९ ।। किञ्चिच्च विचार्य दिवाकीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, 'चूडामात्रं त्वधारयताम् ॥ १३०॥ सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि ॥ परिधाय न्यक्षिपतां, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ १३२ ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दभोजयच्चातिगौरवतः॥१३३॥ अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सर:कल्पाम् ॥१३४॥ कूचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य सत्वहीनस्य बटो:?॥ नाति नातिरुचिरां, हारलतां कोऽपि करभगले !॥१३५॥ तत इत्यवदद्विप्रो, बन्धुमती सज्ञका मम सुताऽसौ॥ अस्याश्च वरचक्री, भावीत्युक्तं निमित्तज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, भुङ्क्ते यस्तव गृहे समित्रस्तम् ॥ जानीयाः दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै । १क्षुत्पिपासे । २ नापितम् । ३ शिखा। ४ उपति । ५ सत्त्वहीनस्य ६ बमाति । ७ उष्ट्रकण्ठे। ॥१३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy