SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥२२॥ ************** प्रीणयामास, स स्वामीनं नृपं स्वोक्तवचनं प्रमाणयामास, यथा गुरुविनीतं शिष्यम् । कदाचिद्धर्मकथातत्परं तं राजानं स निगोदादिपदार्थेष्वतिसन्देहान् दर्शयामास । तत्त्वप्रकाशे प्रवीणो राजा सन्देहांस्तान्युक्त्या त्वरितं समूलमुन्मूलयामास, यथा हस्ती वृक्षान्, तदनन्तरमवधूतोराजानमुवाचहे नृप! वीतरागैः कथितो धर्मः सुखदः कर्मघ्नश्चापूर्वोऽस्ति किन्तु केनापि पालयितुं न शक्यः, यतः खड्गधारासमानोऽस्ति । पुनरपि गदति स्म-साधूनामन्तःकरणे किमस्तीति को वेत्ति ? नूनमेषां धर्माडम्बरमेवास्ति । तदनु भूपतिरुवाच-हे महाभाग्यशालिन् ! जैनमुनीनां जिनेन्द्रवाचामिव नास्ति क्वाऽपि विपरीतता, भवतामिदं वचनं महाखेदकृदस्ति। सोऽपि प्राह-प्रागहमप्येष्वेवमेव बुबोध परन्तु विपरीतदर्शनादधुनैवं वदामि, अथवा भवानेव तान् परीक्षताम् । एतादृशः कोऽस्ति ? यो जैनमुनीन् निन्दति। ततो राजा वदति स्म-भोः! सुनिश्चितगुणस्य का परीक्षा ? अथवा यदि तेज शास्ति तदा यथायोगं साऽपि क्रियतां। .. अवैकदा तत्र गच्छसहिताः केचिदुत्तमा गुरव आजम्मुः, तत्सेवातो भूपायैः स्वजन्मसफलीकृतम्, तद्गुणप्लाघां कुर्वन्तं राजानं सोऽवधूतो वदति स्म, हे नृपते ! एषां वर्णवादोऽपि परीक्षां कृत्वैव त्वया . क्रियतां, यथा मणीनाम् । सर्वेषां परीक्षाऽपि गुह्यरीत्यैव भवति । अतस्तत्र प्रयत्नः क्रियता, परीक्ष्य ॥२२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy